|
|
|
|
ॐ श्री कृष्णाय नमः |
oṁ śrī kṛṣṇāya namaḥ | |
|
ॐ कमलनाथाय नमः |
oṁ kamala-nāthāya namaḥ | |
|
ॐ वासुदॆवाय नमः |
oṁ vāsudevāya namaḥ | |
|
ॐ सनातनाय नमः |
oṁ sanātanāya namaḥ | |
|
ॐ वासुदॆवात्मजाय नमः |
oṁ vāsudevātmajāya namaḥ | |
|
ॐ पुण्याय नमः |
oṁ puṇyāya namaḥ | |
|
ॐ लीलामानुष विग्रहाय नमः |
oṁ līlā-mānuṣa-vigrahāya namaḥ | |
|
ॐ श्रीवत्स कौस्तुभधराय नमः |
oṁ śrīvatsa-kaustubha-dharāya namaḥ | |
|
ॐ यशॊदावत्सलाय नमः |
oṁ yaśodā-vatsalāya namaḥ | |
|
ॐ हरये नमः ॥ १० ॥ |
oṁ haraye namaḥ || 10 || |
|
|
|
|
ॐ चतुर्भुजात्त चक्रासिगदा शङ्खाम्बुजा युदायुजाय
-नमः |
oṁ caturbhujātta cakrāsi gadā śaṅkhāmbujā yudāyujāya
-namaḥ | |
|
ॐ दॆवाकीनन्दनाय नमः |
oṁ devakī-nandanāya namaḥ | |
|
ॐ श्रीशाय नमः |
oṁ śrīśāya namaḥ | |
|
ॐ नन्दगॊप प्रियात्मजाय नमः |
oṁ nanda-gopa-priyātmajāya namaḥ | |
|
ॐ यमुनावेग संहारिणॆ नमः |
oṁ yamunā-vega-saṁhāriṇe namaḥ | |
|
ॐ बलभद्र प्रियनुजाय नमः |
oṁ bala-bhadra-priyānujāya namaḥ | |
|
ॐ पूतनाजीवित हराय नमः |
oṁ pūtana-jīvita-harāya namaḥ | |
|
ॐ शकटासुर भञ्जनाय नमः |
oṁ śakaṭāsura-bhañjanāya namaḥ | |
|
ॐ नन्दव्रज जनानन्दिनॆ नमः |
oṁ nanda-vraja-janānandine namaḥ | |
|
ॐ सच्चिदानन्द विग्रहाय नमः ॥ २० ॥ |
oṁ saccid-ānanda-vigrahāya namaḥ || 20 || |
|
|
|
|
ॐ नवनीत विलिप्ताङ्गाय नमः |
oṁ navanīta-viliptāṅgāya namaḥ | |
|
ॐ नवनीत नटनाय नमः |
oṁ navanīta naṭanāya namaḥ | |
|
ॐ अनघाय नमः |
oṁ anaghāya namaḥ | |
|
ॐ नवनीतनवाहाराय नमः |
oṁ navanīta-navā-hārāya namaḥ | |
|
ॐ मुचुकुन्द प्रसादकाय नमः |
oṁ mucukunda-prasādakāya namaḥ | |
|
ॐ षॊडशस्त्री सहस्रॆशाय नमः |
oṁ ṣoḍaśastrī-sahasreśāya namaḥ | |
|
ॐ त्रिभङ्गिनॆ मधुराकृतये नमः |
oṁ tribhaṅgine madhurākṛtaye namaḥ | |
|
ॐ शुकवागमृताब्धीन्दवे नमः |
oṁ śukavāg-amṛtābdhīndave namaḥ | |
|
ॐ गॊविन्दाय नमः |
oṁ govindāya namaḥ | |
|
ॐ यॊगिनाम्पतयॆ नमः ॥ ३० ॥ |
oṁ yoginām-pataye namaḥ || 30 || |
|
|
|
|
ॐ वत्सपालना संचारिने नमः |
oṁ vatsapālanā sancārine namaḥ | |
|
ॐ अनन्ताय नमः |
oṁ anantāya namaḥ | |
|
ॐ धेनुकासुरभञ्जनाय नमः |
oṁ dhenukāsura-bhañjanāya namaḥ | |
|
ॐ तृणी कृत तृणावर्ताय नमः |
oṁ tṛṇī-kṛta-tṛṇāvartāya namaḥ | |
|
ॐ यमलार्जुन भञ्जनाय नमः |
oṁ yamaḷārjuna-bhañjanāya namaḥ | |
|
ॐ उत्तलॊत्ताल भॆत्रॆ नमः (उत्ताल-ताल) |
oṁ uttāla-tāla-bhetre namaḥ | |
|
ॐ तमाल श्यामलाकृतये नमः |
oṁ tamāla śyāmalākṛtaye namaḥ | |
|
ॐ गॊपगॊपीश्वराय नमः |
oṁ gopa-gopīśvarāya namaḥ | |
|
ॐ यॊगिनॆ नमः |
oṁ yogine namaḥ | |
|
ॐ कॊटिसूर्य समप्रभाय नमः ॥ ४० ॥ |
oṁ koṭi-sūrya-sama-prabhāya namaḥ || 40 || |
|
|
|
|
ॐ इलापतयॆ नमः |
oṁ iḷā-pataye namaḥ | |
|
ॐ परस्मै ज्योतिषे नमः |
oṁ parasmai-jyotiṣe namaḥ | |
|
ॐ यादवॆन्द्राय नमः |
oṁ yādavendrāya namaḥ | |
|
ॐ यदूद्वहाय नमः |
oṁ yadu-dvahāya namaḥ | |
|
ॐ वनमालिनॆ नमः |
oṁ vanamāline namaḥ | |
|
ॐ पीतवाससे नमः |
oṁ pīta-vāsase namaḥ | |
|
ॐ पारिजातपहारकाय नमः |
oṁ pārijāta-apahārakāya namaḥ | |
|
ॐ गोवर्धनाचलोद्धर्त्रे नमः |
oṁ govardhanācaloddhartre namaḥ | |
|
ॐ गॊपालाय नमः |
oṁ gopālāya namaḥ | |
|
ॐ सर्वपालकाय नमः ॥ ५० ॥ |
oṁ sarva-pālakāya namaḥ || 50 || |
|
|
|
|
ॐ अजाय नमः |
oṁ ajāya namaḥ | |
|
ॐ निरञ्जनाय नमः |
oṁ nirañjanāya namaḥ | |
|
ॐ कामजनकाय नमः |
oṁ kāma-janakāya namaḥ | |
|
ॐ कञ्जलॊचनाय नमः |
oṁ kañja-locanāya namaḥ | |
|
ॐ मधुघ्नॆ नमः |
oṁ madhughne namaḥ | |
|
ॐ मथुरानाथाय नमः |
oṁ mathurā-nāthāya namaḥ | |
|
ॐ द्वारकानायकाय नमः |
oṁ dvārakā-nāyakāya namaḥ | |
|
ॐ बलिनॆ नमः |
oṁ baline namaḥ | |
|
ॐ बृन्दावनान्त सञ्चारिणॆ नमः |
oṁ vṛndāvanānta-sañcāriṇe namaḥ | |
|
ॐ तुलसीदाम भूषनाय नमः ॥ ६० ॥ |
oṁ tulasī-dāma-bhūṣaṇāya namaḥ || 60 || |
|
|
|
|
ॐ स्यमन्तकमणेर्हर्त्रे नमः |
oṁ syamantaka-maner-hartre namaḥ | |
|
ॐ नरनारयणात्मकाय नमः |
oṁ naranārayaṇātmakāya namaḥ | |
|
ॐ कुब्जा कृष्णाम्बरधराय नमः |
oṁ kubjā-kṛṣṇāmbara-dharāya namaḥ | |
|
ॐ मायिनॆ नमः |
oṁ māyine namaḥ | |
|
ॐ परमपुरुषाय नमः |
oṁ parama-pūruṣāya namaḥ | |
|
ॐ मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय नमः |
oṁ muṣṭikāsura cāṇūra mallayuddha viśāradāya namaḥ | |
|
ॐ संसारवैरिणॆ नमः |
oṁ saṁsāra-vairiṇe namaḥ | |
|
ॐ कंसारयॆ नमः |
oṁ kaṁsāraye namaḥ | |
|
ॐ मुरारयॆ नमः |
oṁ murāraye namaḥ | |
|
ॐ नाराकान्तकाय नमः ॥ ७० ॥ |
oṁ nārākāntakāya namaḥ || 70 || |
|
|
|
|
ॐ अनादि ब्रह्मचारिणॆ नमः |
oṁ anādi-brahmacāriṇe namaḥ | |
|
ॐ कृष्णाव्यसन कर्शकाय नमः |
oṁ kṛṣṇā-vyasana-karśakāya namaḥ | |
|
ॐ शिशुपालशिरश्छेत्रे नमः |
oṁ śiṣupāla-śiraś-chetre namaḥ | |
|
ॐ दुर्यॊधनकुलान्तकाय नमः |
oṁ duryodhana-kulāntakāya namaḥ | |
|
ॐ विदुराक्रूर वरदाय नमः |
oṁ vidurākrūra-varadāya namaḥ | |
|
ॐ विश्वरूपप्रदर्शकाय नमः |
oṁ viśvarūpa-pradarśakāya namaḥ | |
|
ॐ सत्यवाचॆ नमः |
oṁ satya-vāce namaḥ | |
|
ॐ सत्य सङ्कल्पाय नमः |
oṁ satya-saṅkalpāya namaḥ | |
|
ॐ सत्यभामारताय नमः |
oṁ satyabhāmā-ratāya namaḥ | |
|
ॐ जयिनॆ नमः ॥ ८० ॥ |
oṁ jayine namaḥ || 80 || |
|
|
|
|
ॐ सुभद्रा पूर्वजाय नमः |
oṁ subhadrā-pūrva-jāya namaḥ | |
|
ॐ विष्णवॆ नमः |
oṁ viṣṇave namaḥ | |
|
ॐ भीष्ममुक्ति प्रदायकाय नमः |
oṁ bhīṣma-mukti-pradāyakāya namaḥ | |
|
ॐ जगद्गुरवॆ नमः |
oṁ jagad-gurave namaḥ | |
|
ॐ जगन्नाथाय नमः |
oṁ jagannāthāya namaḥ | |
|
ॐ वॆणुनाद विशारदाय नमः |
oṁ veṇu-nāda-viśāradāya namaḥ | |
|
ॐ वृषभासुर विध्वंसिने नमः |
oṁ vṛṣabhāsura-vidhvaṁsine namaḥ | |
|
ॐ बाणासुर करान्तकाय नमः |
oṁ bāṇāsura-karāntakāya namaḥ | |
|
ॐ युधिष्ठिर प्रतिष्ठात्रे नमः |
oṁ yudhiṣṭhira-pratiṣṭhātre namaḥ | |
|
ॐ बर्हिबर्हावतंसकाय नमः ॥ ९० ॥ |
oṁ barhi-barhāvat-aṁsakaya namaḥ || 90 || |
|
|
|
|
ॐ पार्थसारथये नमः |
oṁ pārtha-sārathaye namaḥ | |
|
ॐ अव्यक्ताय नमः |
oṁ avyaktāya namaḥ | |
|
ॐ गीतामृत महोदधये नमः |
oṁ gītāmṛta-mahodadhaye namaḥ | |
|
ॐ कालीय फणिमाणिक्य रञ्जित श्री पदाम्बुजाय नमः |
oṁ kālīya-phaṇi-māṇikya-rañjita-śrī-padāmbujāya namaḥ | |
|
ॐ दामॊदराय नमः |
oṁ dāmodarāya namaḥ | |
|
ॐ यज्ञभोक्त्रे नमः |
oṁ yajña-bhoktre namaḥ | |
|
ॐ दानवॆन्द्र विनाशकाय नमः |
oṁ dānavendra-vināśakāya namaḥ | |
|
ॐ नारायणाय नमः |
oṁ nārāyaṇāya namaḥ | |
|
ॐ परब्रह्मणॆ नमः |
oṁ para-brahmaṇe namaḥ | |
|
ॐ पन्नगाशन वाहनाय नमः ॥ १०० ॥ |
oṁ pannagāśana-vāhanāya namaḥ || 100 || |
|
|
|
|
ॐ जलक्रीडा समासक्त गॊपीवस्त्रापहाराकाय नमः |
oṁ jala-krīḍā-samāsakta-gopī-vastrāpahārakāya namaḥ | |
|
ॐ पुण्य श्लॊकाय नमः |
oṁ puṇya-ślokāya namaḥ | |
|
ॐ तीर्थपादाय नमः |
oṁ tīrtha-pādāya namaḥ | |
|
ॐ वॆदवॆद्याय नमः |
oṁ veda-vedyāya namaḥ | |
|
ॐ दयानिधयॆ नमः |
oṁ dayā-nidhaye namaḥ | |
|
ॐ सर्वभूतात्मकाय नमः |
oṁ sarva-bhūtātmakāya namaḥ | |
|
ॐ सर्वग्रह रुपिणॆ नमः |
oṁ sarva-graha-rūpiṇe namaḥ | |
|
ॐ परात्पराय नमः ॥ 108 ॥ |
oṁ parātparāya namaḥ || 108 || |
इति श्रीकृष्णाष्टोत्तरशतनामावलि: |
ॐ श्री कृष्णाय नमः
oṁ śrī kṛṣṇāya namaḥ || 1 ||
Obeisance to Lord Shri Krishna, who has a dark, attractive complexion,
who attracts the mind of others (i.e. ‘karshati iti’)
ॐ कमलनाथाय नमः
oṁ kamala-nāthāya namaḥ || 2 ||
the Lord of Goddess Lakṣmī, Kamalā,
ॐ वासुदॆवाय नमः
oṁ vāsudevāya namaḥ || 3 ||
Vāsudev's son
ॐ सनातनाय नमः
oṁ sanātanāya namaḥ || 4 ||
the eternal Lord
ॐ वासुदॆवात्मजाय
नमः
oṁ vāsudevātmajāya namaḥ || 5 ||
Salutations to Vāsudeva (Vāsudev's son, Krishna)
ॐ पुण्याय नमः
oṁ puṇyāya namaḥ || 6 ||
the Meritorious One, who is consummate piety
ॐ लीलामानुष
विग्रहाय नमः
oṁ līlā-mānuṣa-vigrahāya namaḥ || 7 ||
who has assumed a human-like form (as Rama or Krishna) to perform His divine pastimes
ॐ श्रीवत्स
कौस्तुभधराय नमः
oṁ śrīvatsa-kaustubha-dharāya namaḥ || 8 ||
the Lord who wears the Shri Vatsa (representing Shri Lakshmi) and the Kaustubha
gem
ॐ यशॊदावत्सलाय नमः
oṁ yaśodā-vatsalāya namaḥ
|| 9 ||
Mother Yashoda's darling child, the object of Yashoda's maternal affections
ॐ हरये नमः ॥ १० ॥
oṁ haraye namaḥ || 10
||
Salutations to Lord Hari
ॐ चतुर्भुजात्त
चक्रासिगदा शङ्खाम्बुजा युदायुजाय नमः
oṁ caturbhujātta cakrāsi gadā śaṅkhāmbujā yudāyujāya namaḥ || 11 ||
the Four-armed Lord who carries the weapons of disc, conch, club and lotus
ॐ दॆवाकीनन्दनाय
नमः
oṁ devakī-nandanāya namaḥ || 12 ||
One who gladdens the heart of His Mother, Devaki and brings joy to her.
ॐ श्रीशाय नमः
oṁ śrīśāya namaḥ || 13 ||
the abode of Shri (Lakshmi)
ॐ नन्दगॊप
प्रियात्मजाय नमः
oṁ nanda-gopa-priyātmajāya namaḥ || 14 ||
Nanda Gopa's darling child, dear son of the cowherd Nanda
ॐ यमुनावेग
संहारिणॆ नमः
oṁ yamunā-vega-saṁhāriṇe namaḥ || 15 ||
the Lord who checked the flow of the Yamunā
ॐ बलभद्र
प्रियनुजाय नमः
oṁ bala-bhadra-priyānujāya namaḥ || 16 ||
Balabhadra's (Balarama's) dear younger brother
ॐ पूतनाजीवित हराय
नमः
oṁ pūtana-jīvita-harāya namaḥ || 17 ||
the Destroyer of the demoness Putana
ॐ शकटासुर भञ्जनाय
नमः
oṁ śakaṭāsura-bhañjanāya namaḥ || 18 ||
the Lord who destroyed the cart demon Sakatasura
ॐ नन्दव्रज
जनानन्दिनॆ नमः
oṁ nanda-vraja-janānandine namaḥ || 19 ||
the Lord who brought great happiness to Nanda and the people of Vraja
ॐ
सच्चिदानन्द विग्रहाय नमः ॥ २० ॥
oṁ saccid-ānanda-vigrahāya namaḥ || 20 ||
the Lord who's embodiment is of eternal Existence, Knowlwdge and Bliss
ॐ नवनीत
विलिप्ताङ्गाय नमः
oṁ
navanīta-viliptāṅgāya namaḥ || 21 ||
the Lord whose body is smeared all over with butter
ॐ नवनीत नटनाय नमः
oṁ navanīta naṭanāya namaḥ || 22 || (naṭāya)
the One who danced to get butter
ॐ अनघाय नमः
oṁ anaghāya namaḥ || 23 ||
the sinless One
ॐ नवनीतनवाहाराय नमः
oṁ navanīta-navā-hārāya namaḥ || 24 || (navanīta-harāya)
whose first food was fresh butter
ॐ मुचुकुन्द
प्रसादकाय नमः
oṁ mucukunda-prasādakāya namaḥ || 25 ||
the Lord who blessed (gave salvation) to King Muchukunda
ॐ षॊडशस्त्री
सहस्रॆशाय नमः
oṁ ṣoḍaśastrī-sahasreśāya namaḥ || 26 ||
the Lord of sixteen thousand wives
ॐ त्रिभङ्गिनॆ
मधुराकृतये नमः
oṁ tribhaṅgine madhurākṛtaye namaḥ || 27 || (Tribhangi
Lalitakritaye)
the sweet lord, who poses in a threefold-bending form
ॐ शुकवागमृताब्धीन्दवे नमः
oṁ śukavāg-amṛtābdhīndave namaḥ || 28 ||
the ocean of nectar in the form of Sukadeva's words (spoken as Srimad-Bhagavatam)
ॐ गॊविन्दाय नमः
oṁ govindāya namaḥ || 29 ||
the Lord of the cows
ॐ यॊगिनाम्पतयॆ
नमः ॥ ३० ॥
oṁ yoginām-pataye namaḥ || 30 ||
the Lord of the yogIs
ॐ वत्सपालना
संचारिने नमः
oṁ vatsapālanā sancārine namaḥ || 31 || (vatsavāṭi carāya
- वत्सवाटचराय )
the Lord who roamed (in Vrindavana) with the company of calves and friendly cowherd
boys
ॐ अनन्ताय नमः
oṁ anantāya namaḥ || 32 ||
the Unlimited, Infinite One
ॐ धेनुकासुरभञ्जनाय
नमः
oṁ dhenukāsura-bhañjanāya namaḥ || 33 || (mardanāya - मर्दनाय)
the Lord who killed the ass-demon Dhenukasura
ॐ तृणी कृत
तृणावर्ताय नमः
oṁ tṛṇī-kṛta-tṛṇāvartāya namaḥ || 34 ||
the Lord who destroyed the whirlwind demon Trinavarta
ॐ यमलार्जुन
भञ्जनाय नमः
oṁ yamaḷārjuna-bhañjanāya namaḥ || 35 ||
the Lord who broke the two Yamala-Arjuna trees
ॐ उत्तलॊत्ताल भॆत्रॆ नमः (उत्ताल-ताल)
oṁ uttālottāla-bhetre
namaḥ || 36 || (uttāla-tāla)
the Lord who broke all the big, tAla trees (killing Dhenuka)
ॐ तमाल श्यामलाकृतये नमः
oṁ tamāla
śyāmalākṛtaye namaḥ || 37 ||
the Lord who is a beautiful blackish as the dark Tamala tree
ॐ गॊपगॊपीश्वराय
नमः
oṁ gopa-gopīśvarāya namaḥ || 38 ||
The Lord of the gopas and gopīs (the cowherd boys and damsels of Vrindavan)
ॐ यॊगिनॆ नमः
oṁ yogine namaḥ || 39 ||
the greatest Yogī
ॐ
कॊटिसूर्य समप्रभाय नमः ॥ ४० ॥
oṁ koṭi-sūrya-sama-prabhāya namaḥ || 40 ||
the Lord who is as lustrous as a million suns
ॐ इलापतयॆ नमः
oṁ iḷā-pataye namaḥ || 41 ||
Lord of IlA, the earth
ॐ परस्मै ज्योतिषे नमः
oṁ
parasmai-jyotiṣe namaḥ || 42 || (parañjyotiṣe - परञ्ज्यॊतिषॆ)
the Supreme light, the Supreme Radiance
ॐ यादवॆन्द्राय नमः
oṁ yādavendrāya namaḥ || 43 ||
the king of the Yadu clan (Yadavas)
ॐ यदूद्वहाय नमः
oṁ yadu-dvahāya namaḥ || 44 ||
the preeminent leader of the Yadu Dynasty
ॐ वनमालिनॆ नमः
oṁ vanamāline namaḥ || 45 ||
One who wears the divine garland made of wild forest flowers (Vaijayanthi)
ॐ पीतवाससे नमः
oṁ pīta-vāsase namaḥ || 46 || (pītavāsane)
the Lord who wears yellow garments
ॐ पारिजातपहारकाय
नमः
oṁ pārijāta-apahārakāya namaḥ || 47 ||
the Lord who removed the parijatha flower (from India's garden)
ॐ गोवर्धनाचलोद्धर्त्रे नमः
oṁ govardhanācaloddhartre namaḥ || 48 ||
the Lord who held up the Govardhana mountain
ॐ गॊपालाय नमः
oṁ gopālāya namaḥ || 49 ||
the protector of cows, Gopāla
ॐ सर्वपालकाय नमः ॥
५० ॥
oṁ sarva-pālakāya namaḥ || 50 ||
the protector of all beings
ॐ अजाय नमः
oṁ ajāya namaḥ || 51 ||
the all-victorious Lord who is unconquered/ invincible,
ॐ निरञ्जनाय नमः
oṁ nirañjanāya namaḥ || 52 ||
the unblemished, untainted Lord
ॐ कामजनकाय नमः
oṁ kāma-janakāya namaḥ || 53 ||
who incites the gopIs desires
ॐ कञ्जलॊचनाय नमः
oṁ kañja-locanāya namaḥ || 54 ||
the Lord who has beautiful eyes
ॐ मधुघ्नॆ नमः
oṁ madhughne namaḥ || 55 ||
the Lord who killed the demon Madhu
ॐ मथुरानाथाय
नमः
oṁ mathurā-nāthāya namaḥ || 56 || (madhurānāthāya)
Lord of Mathurā (the Lord of sweetnes)
ॐ द्वारकानायकाय
नमः
oṁ dvārakā-nāyakāya namaḥ || 57 ||
the hero and Lord of Dvārakā
ॐ बलिनॆ नमः
oṁ baline namaḥ || 58 ||
To the all-powerful Lord, the One with unlimited strength
ॐ
बृन्दावनान्त सञ्चारिणॆ नमः
oṁ vṛndāvanānta-sañcāriṇe namaḥ || 59 ||
the Lord who roamed around Vrindavana
ॐ तुलसीदाम
भूषनाय नमः ॥ ६० ॥
oṁ tulasī-dāma-bhūṣaṇāya namaḥ || 60 ||
the Lord who adorns Himself with tulasi leaf garlands
ॐ स्यमन्तकमणेर्हर्त्रे नमः
oṁ syamantaka-maner-hartre namaḥ || 61 || (mani-hartre -
मणिहर्त्रे)
the Lord who appropriated the Syamantaka jewel
ॐ नरनारयणात्मकाय
नमः
oṁ naranārayaṇātmakāya namaḥ || 62 ||
the Lord who has the twin forms of Nara and Narayana
ॐ कुब्जा
कृष्णाम्बरधराय नमः
oṁ kubjā-kṛṣṇāmbara-dharāya namaḥ || 63 || (kṛṣṭāmbara - कृष्णाम्बर)
the Lord who wore the ointment (sandal paste) offered by Kubja, the hunchbacked
lady
ॐ मायिनॆ नमः
oṁ māyine namaḥ || 64 ||
the Lord of Maya, the master of illusion
ॐ परमपुरुषाय नमः
oṁ parama-pūruṣāya namaḥ || 65 ||
the Supreme person
ॐ
मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय नमः
oṁ muṣṭikāsura cāṇūra mallayuddha viśāradāya namaḥ || 66 ||
the lord who expertly fought the demoniac wrestlers Muṣṭika and Cāṇūra
ॐ संसारवैरिणॆ नमः
oṁ saṁsāra-vairiṇe namaḥ || 67 ||
the enemy of Samsara (the cycle of births and deaths)
ॐ कंसारयॆ नमः
oṁ kaṁsāraye namaḥ || 68 ||
the enemy of King Kamsa (who wanted to kill Krishna)
ॐ मुरारयॆ नमः
oṁ murāraye namaḥ || 69 || (murarine)
the enemy of the demon Mura
ॐ नाराकान्तकाय
नमः ॥ ७० ॥
oṁ nārākāntakāya namaḥ || 70 ||
the destroyer of the demon Narakāsura
ॐ अनादि
ब्रह्मचारिणॆ नमः
oṁ anādi-brahmacāriṇe namaḥ || 71 ||
the beginningless brahmacārī
ॐ कृष्णाव्यसन
कर्शकाय नमः
oṁ kṛṣṇā-vyasana-karśakāya namaḥ || 72 ||
Kṛṣṇa, who removed Draupadi's distress
ॐ शिशुपालशिरश्छेत्रे नमः
oṁ śiṣupāla-śiraś-chetre namaḥ || 73 || (śiccetre -
शिच्चॆत्रॆ)
the Lord who cut off Sisupala's head (with his Sudarsana Chakra)
ॐ
दुर्यॊधनकुलान्तकाय नमः
oṁ duryodhana-kulāntakāya namaḥ || 74 ||
the destroyer of the dynasty of Durodhana
ॐ विदुराक्रूर
वरदाय नमः
oṁ vidurākrūra-varadāya namaḥ || 75 ||
the Lord who benedicted Vidura & Akrūra
ॐ
विश्वरूपप्रदर्शकाय नमः
oṁ viśvarūpa-pradarśakāya namaḥ || 76 ||
the Lord who revealed His Viswarupa (the Universal Form)
ॐ सत्यवाचॆ नमः
oṁ satya-vāce namaḥ || 77 ||
To the Lord who utters only truth
ॐ सत्य सङ्कल्पाय
नमः
oṁ satya-saṅkalpāya namaḥ
|| 78 ||
the Lord of true resolve, whose determination is fact
ॐ सत्यभामारताय
नमः
oṁ satyabhāmā-ratāya namaḥ || 79 || (ratāye)
the Lover of Satyabhama
ॐ जयिनॆ नमः ॥ ८० ॥
oṁ jayine namaḥ || 80
||
the Lord who is ever victorious
ॐ सुभद्रा पूर्वजाय
नमः
oṁ subhadrā-pūrva-jāya namaḥ || 81 ||
the elder brother of Subhadra
ॐ विष्णवॆ नमः
oṁ viṣṇave namaḥ || 82 ||
Lord Viṣṇu
ॐ भीष्ममुक्ति
प्रदायकाय नमः
oṁ bhīṣma-mukti-pradāyakāya namaḥ || 83 ||
the Lord who bestowed salvation on Bhishma
ॐ जगद्गुरवॆ नमः
oṁ jagad-gurave namaḥ || 84 ||
the Lord who is universal Guru, world preceptor
ॐ जगन्नाथाय नमः
oṁ jagannāthāya namaḥ || 85 ||
the Lord Lord of the universe
ॐ वॆणुनाद विशारदाय
नमः
oṁ veṇu-nāda-viśāradāya namaḥ || 86 ||
the Lord who is an expert in playing flute music
ॐ वृषभासुर
विध्वंसिने नमः
oṁ vṛṣabhāsura-vidhvaṁsine namaḥ || 87 ||
the Lord who destroyed the demon Vrishaba asura
ॐ बाणासुर
करान्तकाय नमः
oṁ bāṇāsura-karāntakāya namaḥ || 88 || (karāntakṛte -
करान्तकृतॆ)
the Lord who chopped off the hands of the demon Bāṇāsura
ॐ युधिष्ठिर प्रतिष्ठात्रे नमः
oṁ yudhiṣṭhira-pratiṣṭhātre namaḥ || 89 ||
the Lord who established Yudhiṣṭhira (as the king)
ॐ
बर्हिबर्हावतंसकाय नमः ॥ ९० ॥
oṁ barhi-barhāvat-aṁsakaya namaḥ || 90 ||
the Lord whose crest is decorated with peacock feathers
ॐ पार्थसारथये नमः
oṁ pārtha-sārathaye namaḥ
|| 91 ||
the Lord who is the chariot driver of Arjuna (Pārtha Sārathi)
ॐ अव्यक्ताय नमः
oṁ avyaktāya namaḥ || 92 ||
the Lord Who appears unmanifest, who is subtle and unseen to material vision
ॐ गीतामृत महोदधये नमः
oṁ gītāmṛta-mahodadhaye namaḥ || 93 || (mahodhadiye -
महोधदियॆ)
the Lord who is the great nectar-ocean of Bhagavad-gita
ॐ कालीय फणिमाणिक्य
रञ्जित श्री पदाम्बुजाय नमः
oṁ kālīya-phaṇi-māṇikya-rañjita-śrī-padāmbujāya namaḥ || 94 ||
the Lord whose beautiful lotus feet danced on the jeweled hoods of the Kāliya
serpent.
ॐ दामॊदराय नमः
oṁ dāmodarāya namaḥ || 95 ||
the One who was tied up with a rope to a grinding stone by His mother Yaśodā
ॐ यज्ञभोक्त्रे नमः
oṁ yajña-bhoktre namaḥ || 96 ||
the enjoyer of sacrificial offerings
ॐ दानवॆन्द्र
विनाशकाय नमः
oṁ dānavendra-vināśakāya namaḥ || 97 ||
destroyer of the leading demons, killer of the Lord of Asuras
ॐ नारायणाय नमः
oṁ nārāyaṇāya namaḥ || 98 ||
Lord Nārāyaṇa, Viṣṇu
ॐ परब्रह्मणॆ नमः
oṁ para-brahmaṇe namaḥ || 99 ||
the Supreme absolute Truth Brahman (which is spiritual)
ॐ पन्नगाशन
वाहनाय नमः ॥ १०० ॥
oṁ pannagāśana-vāhanāya namaḥ || 100 ||
the Lord who has a serpent (Adisesha) as His seat, the great snake Vasuki that
forms the bed of Vishnu
ॐ
जलक्रीडा समासक्त गॊपीवस्त्रापहाराकाय नमः
oṁ jala-krīḍā-samāsakta-gopī-vastrāpahārakāya namaḥ || 101 ||
the Lord who playfully stole the gopīs clothing while they played in the waters
of the Yamuna river
ॐ पुण्य श्लॊकाय
नमः
oṁ puṇya-ślokāya namaḥ || 102 ||
the Lord whose poetic depictions are virtuous, whose praises bestow merit
ॐ तीर्थपादाय नमः
oṁ tīrtha-pādāya namaḥ || 103 || (tīrtha-karāya -
तीर्थकराय)
creator of holy places, the One whose feet are holy
ॐ वॆदवॆद्याय नमः
oṁ veda-vedyāya namaḥ || 104 ||
the Lord who is the source of the Vedas, who is revealed by the Vedas
ॐ दयानिधयॆ नमः
oṁ dayā-nidhaye namaḥ || 105 ||
the Lord who is the Treasure of compassion
ॐ सर्वभूतात्मकाय
नमः
oṁ sarva-bhūtātmakāya namaḥ || 106 ||
the Lord who is possessing the essence of the elements
ॐ सर्वग्रह रुपिणॆ
नमः
oṁ sarva-graha-rūpiṇe namaḥ || 107 ||
the Lord who forms all the planets
ॐ परात्पराय नमः ॥
108 ॥
oṁ parātparāya namaḥ ||108 ||
The Supreme beyond the highest
इति श्रीकृष्णाष्टोत्तरशतनामावलि:
Download PDF: 108krishna.pdf