oṁ śrī kṛṣṇāya namaḥ

108 Names of Lord Krishna

श्री कृष्णाष्टोत्तरशतनामावळिः
śrī kṛṣṇāṣṭottara śata nāmāvaḷiḥ
The 108 Names of Lord Śrī  Kṛṣṇa
ॐ श्री कृष्णाय नमः  oṁ śrī kṛṣṇāya namaḥ |
ॐ कमलनाथाय नमः  oṁ kamala-nāthāya namaḥ |
ॐ वासुदॆवाय नमः  oṁ vāsudevāya namaḥ |
ॐ सनातनाय नमः  oṁ sanātanāya namaḥ |
ॐ वासुदॆवात्मजाय नमः  oṁ vāsudevātmajāya namaḥ |
ॐ पुण्याय नमः  oṁ puṇyāya namaḥ |
ॐ लीलामानुष विग्रहाय नमः  oṁ līlā-mānuṣa-vigrahāya namaḥ |
ॐ श्रीवत्स कौस्तुभधराय नमः  oṁ śrīvatsa-kaustubha-dharāya namaḥ |
ॐ यशॊदावत्सलाय नमः  oṁ yaśodā-vatsalāya namaḥ | 
ॐ हरये नमः ॥ १० ॥  oṁ haraye namaḥ  || 10 ||
ॐ चतुर्भुजात्त चक्रासिगदा शङ्खाम्बुजा युदायुजाय
-नमः
oṁ caturbhujātta cakrāsi gadā śaṅkhāmbujā yudāyujāya
-namaḥ |
ॐ दॆवाकीनन्दनाय नमः  oṁ devakī-nandanāya namaḥ |
ॐ श्रीशाय नमः  oṁ śrīśāya namaḥ |
ॐ नन्दगॊप प्रियात्मजाय नमः  oṁ nanda-gopa-priyātmajāya namaḥ |
ॐ यमुनावेग संहारिणॆ नमः  oṁ yamunā-vega-saṁhāriṇe namaḥ |
ॐ बलभद्र प्रियनुजाय नमः  oṁ bala-bhadra-priyānujāya namaḥ |
ॐ पूतनाजीवित हराय नमः  oṁ pūtana-jīvita-harāya namaḥ |
ॐ शकटासुर भञ्जनाय नमः  oṁ śakaṭāsura-bhañjanāya namaḥ |
ॐ नन्दव्रज जनानन्दिनॆ नमः   oṁ nanda-vraja-janānandine namaḥ |
ॐ सच्चिदानन्द विग्रहाय नमः ॥ २० ॥  oṁ saccid-ānanda-vigrahāya namaḥ  || 20 ||
ॐ नवनीत विलिप्ताङ्गाय नमः  oṁ navanīta-viliptāṅgāya namaḥ  | 
ॐ नवनीत नटनाय नमः  oṁ navanīta naṭanāya namaḥ |
ॐ अनघाय नमः  oṁ anaghāya namaḥ |
ॐ नवनीतनवाहाराय नमः oṁ navanīta-navā-hārāya namaḥ |
ॐ मुचुकुन्द प्रसादकाय नमः  oṁ mucukunda-prasādakāya namaḥ |
ॐ षॊडशस्त्री सहस्रॆशाय नमः  oṁ ṣoḍaśastrī-sahasreśāya namaḥ |
ॐ त्रिभङ्गिनॆ मधुराकृतये नमः  oṁ tribhaṅgine madhurākṛtaye namaḥ | 
ॐ शुकवागमृताब्धीन्दवे नमः oṁ śukavāg-amṛtābdhīndave namaḥ |
ॐ गॊविन्दाय नमः  oṁ govindāya namaḥ |
ॐ यॊगिनाम्पतयॆ नमः ॥ ३० ॥  oṁ yoginām-pataye namaḥ || 30 ||
ॐ वत्सपालना संचारिने नमः  oṁ vatsapālanā sancārine namaḥ | 
ॐ अनन्ताय नमः  oṁ anantāya namaḥ |
ॐ धेनुकासुरभञ्जनाय नमः  oṁ dhenukāsura-bhañjanāya namaḥ | 
ॐ तृणी कृत तृणावर्ताय नमः  oṁ tṛṇī-kṛta-tṛṇāvartāya namaḥ |
ॐ यमलार्जुन भञ्जनाय नमः  oṁ yamaḷārjuna-bhañjanāya namaḥ |
ॐ उत्तलॊत्ताल भॆत्रॆ नमः (उत्ताल-ताल) oṁ uttāla-tāla-bhetre namaḥ | 
ॐ तमाल श्यामलाकृतये नमः oṁ tamāla śyāmalākṛtaye namaḥ | 
ॐ गॊपगॊपीश्वराय नमः  oṁ gopa-gopīśvarāya namaḥ |
ॐ यॊगिनॆ नमः  oṁ yogine namaḥ |
ॐ कॊटिसूर्य समप्रभाय नमः ॥ ४० ॥  oṁ koṭi-sūrya-sama-prabhāya namaḥ || 40  ||
ॐ इलापतयॆ नमः  oṁ iḷā-pataye namaḥ |
ॐ परस्मै ज्योतिषे नमः oṁ parasmai-jyotiṣe namaḥ | 
ॐ यादवॆन्द्राय नमः  oṁ yādavendrāya namaḥ |
ॐ यदूद्वहाय नमः  oṁ yadu-dvahāya namaḥ |
ॐ वनमालिनॆ नमः  oṁ vanamāline namaḥ |
ॐ पीतवाससे नमः oṁ pīta-vāsase namaḥ |
ॐ पारिजातपहारकाय नमः  oṁ pārijāta-apahārakāya namaḥ |
ॐ गोवर्धनाचलोद्धर्त्रे नमः  oṁ govardhanācaloddhartre namaḥ |
ॐ गॊपालाय नमः  oṁ gopālāya namaḥ |
ॐ सर्वपालकाय नमः ॥ ५० ॥  oṁ sarva-pālakāya namaḥ || 50 ||
ॐ अजाय नमः  oṁ ajāya namaḥ | 
ॐ निरञ्जनाय नमः  oṁ nirañjanāya namaḥ | 
ॐ कामजनकाय नमः  oṁ kāma-janakāya namaḥ |
ॐ कञ्जलॊचनाय नमः  oṁ kañja-locanāya namaḥ |
ॐ मधुघ्नॆ नमः  oṁ madhughne namaḥ |
 ॐ मथुरानाथाय नमः oṁ mathurā-nāthāya namaḥ |
ॐ द्वारकानायकाय नमः  oṁ dvārakā-nāyakāya namaḥ |
ॐ बलिनॆ नमः  oṁ baline namaḥ |
ॐ बृन्दावनान्त सञ्चारिणॆ नमः  oṁ vṛndāvanānta-sañcāriṇe namaḥ |
ॐ तुलसीदाम भूषनाय नमः ॥ ६० ॥  oṁ tulasī-dāma-bhūṣaṇāya namaḥ || 60 ||
ॐ स्यमन्तकमणेर्हर्त्रे नमः oṁ syamantaka-maner-hartre namaḥ |
ॐ नरनारयणात्मकाय नमः  oṁ naranārayaṇātmakāya namaḥ |
ॐ कुब्जा कृष्णाम्बरधराय नमः  oṁ kubjā-kṛṣṇāmbara-dharāya namaḥ | 
ॐ मायिनॆ नमः  oṁ māyine namaḥ |
ॐ परमपुरुषाय नमः  oṁ parama-pūruṣāya namaḥ |
ॐ मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय नमः  oṁ muṣṭikāsura cāṇūra mallayuddha viśāradāya namaḥ |
ॐ संसारवैरिणॆ नमः  oṁ saṁsāra-vairiṇe namaḥ |
ॐ कंसारयॆ नमः  oṁ kaṁsāraye namaḥ |
ॐ मुरारयॆ नमः   oṁ murāraye namaḥ |
ॐ नाराकान्तकाय नमः ॥ ७० ॥  oṁ nārākāntakāya namaḥ || 70 ||
ॐ अनादि ब्रह्मचारिणॆ नमः  oṁ anādi-brahmacāriṇe namaḥ |
ॐ कृष्णाव्यसन कर्शकाय नमः  oṁ kṛṣṇā-vyasana-karśakāya namaḥ |
ॐ शिशुपालशिरश्छेत्रे नमः oṁ śiṣupāla-śiraś-chetre namaḥ |
ॐ दुर्यॊधनकुलान्तकाय नमः  oṁ duryodhana-kulāntakāya namaḥ |
ॐ विदुराक्रूर वरदाय नमः  oṁ vidurākrūra-varadāya namaḥ |
ॐ विश्वरूपप्रदर्शकाय नमः  oṁ viśvarūpa-pradarśakāya namaḥ |
ॐ सत्यवाचॆ नमः  oṁ satya-vāce namaḥ |
ॐ सत्य सङ्कल्पाय नमः  oṁ satya-saṅkalpāya namaḥ | 
ॐ सत्यभामारताय नमः   oṁ satyabhāmā-ratāya namaḥ | 
ॐ जयिनॆ नमः ॥ ८० ॥  oṁ jayine namaḥ  || 80 ||
ॐ सुभद्रा पूर्वजाय नमः  oṁ subhadrā-pūrva-jāya namaḥ |
ॐ विष्णवॆ नमः  oṁ viṣṇave namaḥ |
ॐ भीष्ममुक्ति प्रदायकाय नमः  oṁ bhīṣma-mukti-pradāyakāya namaḥ |
ॐ जगद्गुरवॆ नमः  oṁ jagad-gurave namaḥ |
ॐ जगन्नाथाय नमः  oṁ jagannāthāya namaḥ |
ॐ वॆणुनाद विशारदाय नमः  oṁ veṇu-nāda-viśāradāya namaḥ |
ॐ वृषभासुर विध्वंसिने नमः   oṁ vṛṣabhāsura-vidhvaṁsine namaḥ |
ॐ बाणासुर करान्तकाय नमः  oṁ bāṇāsura-karāntakāya namaḥ |
 ॐ युधिष्ठिर प्रतिष्ठात्रे नमः  oṁ yudhiṣṭhira-pratiṣṭhātre namaḥ |
ॐ बर्हिबर्हावतंसकाय नमः ॥ ९० ॥  oṁ barhi-barhāvat-aṁsakaya namaḥ || 90 ||
ॐ पार्थसारथये नमः oṁ pārtha-sārathaye namaḥ | 
ॐ अव्यक्ताय नमः  oṁ avyaktāya namaḥ |
ॐ गीतामृत महोदधये नमः oṁ gītāmṛta-mahodadhaye namaḥ |
ॐ कालीय फणिमाणिक्य रञ्जित श्री पदाम्बुजाय नमः  oṁ kālīya-phaṇi-māṇikya-rañjita-śrī-padāmbujāya namaḥ |
ॐ दामॊदराय नमः  oṁ dāmodarāya namaḥ |
ॐ यज्ञभोक्त्रे नमः oṁ yajña-bhoktre namaḥ |
ॐ दानवॆन्द्र विनाशकाय नमः  oṁ dānavendra-vināśakāya namaḥ |
ॐ नारायणाय नमः  oṁ nārāyaṇāya namaḥ |
ॐ परब्रह्मणॆ नमः   oṁ para-brahmaṇe namaḥ |
ॐ पन्नगाशन वाहनाय नमः ॥ १०० ॥  oṁ pannagāśana-vāhanāya namaḥ || 100 ||
ॐ जलक्रीडा समासक्त गॊपीवस्त्रापहाराकाय नमः  oṁ jala-krīḍā-samāsakta-gopī-vastrāpahārakāya namaḥ |
ॐ पुण्य श्लॊकाय नमः  oṁ puṇya-ślokāya namaḥ |
ॐ तीर्थपादाय  नमः oṁ tīrtha-pādāya namaḥ |
ॐ वॆदवॆद्याय नमः  oṁ veda-vedyāya namaḥ |
ॐ दयानिधयॆ नमः  oṁ dayā-nidhaye namaḥ |
ॐ सर्वभूतात्मकाय नमः  oṁ sarva-bhūtātmakāya namaḥ |
ॐ सर्वग्रह रुपिणॆ नमः  oṁ sarva-graha-rūpiṇe namaḥ |
ॐ परात्पराय नमः ॥ 108 ॥  oṁ parātparāya namaḥ || 108 ||
इति श्रीकृष्णाष्टोत्तरशतनामावलि:
..................................................................................................................................................................................


Śrī  Kṛṣṇa Aṣṭottara-śata Nāmavaḷḷiḥ

The 108 Names of Lord Śrī  Kṛṣṇa
[From Rāmānujā Prayer Book]

oṁ  śrī kṛṣṇāya namaḥ | kamala-nāthāya | vāsudevāya | sanātanāya |
vāsudevātmajāya | puṇyāya | līla-mānuṣa-vigrahāya | śrīvatsa-kaustubha-dharāya | yaśodā-vatsalāya |  haraye  || 10 ||


catur-bhujātta-cakrāsi-gadā-śankhād-yudā-yudhāya | devakī-nandanāya | śrīśāya | nanda-gopa-priyātmajāya | yamunā-vega-saṁhāriṇe | bala- bhadra-priyānujāya | pūtana-jīvita-harāya | śakaṭāsura-bhañjanāya | nanda-vraja-janānandine | saccid-ānanda-vigrahāya  || 20 ||

navanīta-viliptāṅgāya  |  navanīta-naṭāya | anaghāya | navanīta-navā- hārāya | mucukunda-prasādakāya | ṣoḍaśa-strī-sahasreśāya | tri-bhaṅgine | lalitākṛtaye | śuka-vāg-amṛtābdhīndave | govindāya || 30 ||

yoginām-pataye | vatsa-vāṭa-carāya | anantāya | dhenukāsura-mardanāya | tṛṇī-kṛta-tṛṇāvartāya | yamaḷārjuna-bhañjanāya | uttāla-tāla-bhetre | tamāla-śyāmal-ākṛtaye | gopa-gopīśvarāya | yogine || 40 ||

koṭi-sūrya-sama-prabhāya | iḷā-pataye | parasmai-jyotiṣe | yādavendrāya |
yadu-dvahāya | vanamāline | pīta-vāsase | pārijāta-apahārakāya |
govardhana-acaloddhartre | gopālāya || 50 ||

sarva-pālakāya | ajāya nirañjanāya | kāma-janakāya | kañja-locanāya | madhughne | mathurā-nāthāya | dvārakā-nāyakāya | baline | vṛndāvanāntara-sañcāriṇe | tulasī-dāma-bhūṣaṇāya || 60 ||

syāmantaka-maṇer-hartre | nara-nārāyaṇa-ātmakāya | kubja-ākṛṣṭāmbara-
dharāya | māyine | parama-pūruṣāya | muṣṭikāsura-cāṇūra-mallayudh-
viśāradhāya | saṁsāra-vairiṇe | kaṁsāraye | murāraye | narakāntakāya || 70 ||

anādi-brahma-cāriṇe | kṛṣṇā-vyaśana-karśakāya | śiṣupāla-śiras-chetre |
duryodhana-kulāntakāya | vidurākrūra-varadāya | viśvarūpa-pradarśakāya |
satya-saṅkalpāya | satya-vāce | satyabhāmā-rataye | jayine  || 80 ||

subhadrā-pūrva-jāya | viṣṇave | bhīṣma-mukti-pradāyakāya | jagad-gurave |
jagan-nāthāya | veṇu-nāda-viśāradāya | vṛṣabhāsura-vidhvaṁsine | bāṇāsura-karāntakāya | yudhiṣṭhira-pratiṣṭhātre | barhi-barhāvat-aṁsakaya || 90 ||

pārtha-sārathaye | avyaktāya | gītāmṛta-mahodadhaye | kāḷiya-phaṇi- māṇikya-rañjita-śrī-padāmbujāya | dāmodarāya | yajña-bhoktre | dānavendra-vināśakāya | nārāyaṇāya | para-brahmaṇe | pannagāśana-vāhanāya || 100 ||

jala-krīḍā-samāsakta-gopī-vastrāpahārakāya | puṇya-ślokāya | tīrtha-pādāya |

veda-vedyāya | dayā-nidhaye | sarva-bhūtātmakāya | sarva-graha-rūpiṇe |
parātparāya || 108 ||


श्रीकृष्णाष्टोत्तरशतनामावलि:
The 108 Names of Lord Śrī  Kṛṣṇa
and their meaning

ॐ श्री कृष्णाय नमः 
oṁ śrī kṛṣṇāya namaḥ || 1 ||

Obeisance to Lord Shri Krishna, who has a dark, attractive complexion,
who attracts the mind of others (i.e. ‘karshati iti’)

ॐ कमलनाथाय नमः 
oṁ kamala-nāthāya namaḥ || 2 ||

the Lord of Goddess Lakṣmī, Kamalā,

ॐ वासुदॆवाय नमः 
oṁ vāsudevāya namaḥ || 3 ||

Vāsudev's son

ॐ सनातनाय नमः 
oṁ sanātanāya namaḥ || 4 ||

the eternal Lord

ॐ वासुदॆवात्मजाय नमः 
oṁ vāsudevātmajāya namaḥ || 5 ||

Salutations to Vāsudeva (Vāsudev's son, Krishna)

ॐ पुण्याय नमः 
oṁ puṇyāya namaḥ || 6 ||

the Meritorious One, who is consummate piety

ॐ लीलामानुष विग्रहाय नमः 
oṁ līlā-mānuṣa-vigrahāya namaḥ || 7 ||

who has assumed a human-like form (as Rama or Krishna) to perform His divine pastimes

ॐ श्रीवत्स कौस्तुभधराय नमः 
oṁ śrīvatsa-kaustubha-dharāya namaḥ || 8 ||

the Lord who wears the Shri Vatsa (representing Shri Lakshmi) and the Kaustubha gem

ॐ यशॊदावत्सलाय नमः 
oṁ yaśodā-vatsalāya namaḥ || 9 ||

Mother Yashoda's darling child, the object of Yashoda's maternal affections

ॐ हरये नमः ॥ १० ॥ 
oṁ haraye namaḥ  || 10 ||

Salutations to Lord Hari

ॐ चतुर्भुजात्त चक्रासिगदा शङ्खाम्बुजा युदायुजाय नमः 
oṁ caturbhujātta cakrāsi gadā śaṅkhāmbujā yudāyujāya namaḥ || 11 ||

the Four-armed Lord who carries the weapons of disc, conch, club and lotus

ॐ दॆवाकीनन्दनाय नमः 
oṁ devakī-nandanāya namaḥ || 12 ||

One who gladdens the heart of His Mother, Devaki and brings joy to her.

ॐ श्रीशाय नमः 
oṁ śrīśāya namaḥ || 13 ||

the abode of Shri (Lakshmi)

ॐ नन्दगॊप प्रियात्मजाय नमः 
oṁ nanda-gopa-priyātmajāya namaḥ || 14 ||

Nanda Gopa's darling child, dear son of the cowherd Nanda

ॐ यमुनावेग संहारिणॆ नमः 
oṁ yamunā-vega-saṁhāriṇe namaḥ || 15 ||

the Lord who checked the flow of the Yamunā

ॐ बलभद्र प्रियनुजाय नमः 
oṁ bala-bhadra-priyānujāya namaḥ || 16 ||

Balabhadra's (Balarama's) dear younger brother

ॐ पूतनाजीवित हराय नमः 
oṁ pūtana-jīvita-harāya namaḥ || 17 ||

the Destroyer of the demoness Putana

ॐ शकटासुर भञ्जनाय नमः 
oṁ śakaṭāsura-bhañjanāya namaḥ || 18 ||

the Lord who destroyed the cart demon Sakatasura

ॐ नन्दव्रज जनानन्दिनॆ नमः  
oṁ nanda-vraja-janānandine namaḥ || 19 ||

the Lord who brought great happiness to Nanda and the people of Vraja

ॐ सच्चिदानन्द विग्रहाय नमः ॥ २० ॥ 
oṁ saccid-ānanda-vigrahāya namaḥ  || 20 ||

the Lord who's embodiment is of eternal Existence, Knowlwdge and Bliss

ॐ नवनीत विलिप्ताङ्गाय नमः 
oṁ navanīta-viliptāṅgāya namaḥ  || 21 ||

the Lord whose body is smeared all over with butter

ॐ नवनीत नटनाय नमः 
oṁ navanīta naṭanāya namaḥ || 22 || (naṭāya)

the One who danced to get butter

ॐ अनघाय नमः 
oṁ anaghāya namaḥ || 23 ||

the sinless One

ॐ नवनीतनवाहाराय नमः 
oṁ navanīta-navā-hārāya namaḥ || 24 || (navanīta-harāya)

whose first food was fresh butter

ॐ मुचुकुन्द प्रसादकाय नमः 
oṁ mucukunda-prasādakāya namaḥ || 25 ||

the Lord who blessed (gave salvation) to King Muchukunda

ॐ षॊडशस्त्री सहस्रॆशाय नमः 
oṁ ṣoḍaśastrī-sahasreśāya namaḥ || 26 ||

the Lord of sixteen thousand wives

ॐ त्रिभङ्गिनॆ मधुराकृतये नमः 
oṁ tribhaṅgine madhurākṛtaye namaḥ || 27 || (Tribhangi Lalitakritaye)

the sweet lord, who poses in a threefold-bending form

ॐ शुकवागमृताब्धीन्दवे नमः 
oṁ śukavāg-amṛtābdhīndave namaḥ || 28 ||

the ocean of nectar in the form of Sukadeva's words (spoken as Srimad-Bhagavatam)

ॐ गॊविन्दाय नमः 
oṁ govindāya namaḥ || 29 ||

the Lord of the cows

ॐ यॊगिनाम्पतयॆ नमः ॥ ३० ॥ 
oṁ yoginām-pataye namaḥ || 30 ||

the Lord of the yogIs

ॐ वत्सपालना संचारिने नमः 
oṁ vatsapālanā sancārine namaḥ || 31 || (vatsavāṭi carāya - वत्सवाटचराय
)
the Lord who roamed (in Vrindavana) with the company of calves and friendly cowherd boys

ॐ अनन्ताय नमः 
oṁ anantāya namaḥ || 32 ||

the Unlimited, Infinite One

ॐ धेनुकासुरभञ्जनाय नमः 
oṁ dhenukāsura-bhañjanāya namaḥ || 33 || (mardanāya - मर्दनाय)

the Lord who killed the ass-demon Dhenukasura

ॐ तृणी कृत तृणावर्ताय नमः 
oṁ tṛṇī-kṛta-tṛṇāvartāya namaḥ || 34 ||

the Lord who destroyed the whirlwind demon Trinavarta

ॐ यमलार्जुन भञ्जनाय नमः 
oṁ yamaḷārjuna-bhañjanāya namaḥ || 35 ||

the Lord who broke the two Yamala-Arjuna trees

ॐ उत्तलॊत्ताल भॆत्रॆ नमः (उत्ताल-ताल)
oṁ uttālottāla-bhetre namaḥ || 36 || (uttāla-tāla)

the Lord who broke all the big, tAla trees (killing Dhenuka)

ॐ तमाल श्यामलाकृतये नमः
oṁ tamāla śyāmalākṛtaye namaḥ || 37 ||

the Lord who is a beautiful blackish as the dark Tamala tree

ॐ गॊपगॊपीश्वराय नमः 
oṁ gopa-gopīśvarāya namaḥ || 38 ||

The Lord of the gopas and gopīs (the cowherd boys and damsels of Vrindavan)

ॐ यॊगिनॆ नमः 
oṁ yogine namaḥ || 39 ||

the greatest Yogī

ॐ कॊटिसूर्य समप्रभाय नमः ॥ ४० ॥ 
oṁ koṭi-sūrya-sama-prabhāya namaḥ || 40  ||

the Lord who is as lustrous as a million suns

ॐ इलापतयॆ नमः 
oṁ iḷā-pataye namaḥ || 41 ||

Lord of IlA, the earth

ॐ परस्मै ज्योतिषे नमः 
oṁ parasmai-jyotiṣe namaḥ || 42 || (parañjyotiṣe - परञ्ज्यॊतिषॆ)

the Supreme light, the Supreme Radiance

ॐ यादवॆन्द्राय नमः 
oṁ yādavendrāya namaḥ || 43 ||

the king of the Yadu clan (Yadavas)

ॐ यदूद्वहाय नमः 
oṁ yadu-dvahāya namaḥ || 44 ||

the preeminent leader of the Yadu Dynasty

ॐ वनमालिनॆ नमः 
oṁ vanamāline namaḥ || 45 ||

One who wears the divine garland made of wild forest flowers (Vaijayanthi)

ॐ पीतवाससे नमः 
oṁ pīta-vāsase namaḥ || 46 || (pītavāsane)

the Lord who wears yellow garments

ॐ पारिजातपहारकाय नमः 
oṁ pārijāta-apahārakāya namaḥ || 47 ||

the Lord who removed the parijatha flower (from India's garden)

ॐ गोवर्धनाचलोद्धर्त्रे नमः 
oṁ govardhanācaloddhartre namaḥ || 48 ||

the Lord who held up the Govardhana mountain

ॐ गॊपालाय नमः 
oṁ gopālāya namaḥ || 49 ||

the protector of cows, Gopāla

ॐ सर्वपालकाय नमः ॥ ५० ॥ 
oṁ sarva-pālakāya namaḥ || 50 ||

the protector of all beings

ॐ अजाय नमः 
oṁ ajāya namaḥ || 51 ||

the all-victorious Lord who is unconquered/ invincible,

ॐ निरञ्जनाय नमः 
oṁ nirañjanāya namaḥ || 52 ||

the unblemished, untainted Lord

ॐ कामजनकाय नमः 
oṁ kāma-janakāya namaḥ || 53 ||

who incites the gopIs desires

ॐ कञ्जलॊचनाय नमः 
oṁ kañja-locanāya namaḥ || 54 ||

the Lord who has beautiful eyes

ॐ मधुघ्नॆ नमः 
oṁ madhughne namaḥ || 55 ||

the Lord who killed the demon Madhu

 ॐ मथुरानाथाय नमः 
oṁ mathurā-nāthāya namaḥ || 56 || (madhurānāthāya)

Lord of Mathurā
(the Lord of sweetnes)

ॐ द्वारकानायकाय नमः 
oṁ dvārakā-nāyakāya namaḥ || 57 ||

the hero and Lord of Dvārakā

ॐ बलिनॆ नमः 
oṁ baline namaḥ || 58 ||

To the all-powerful Lord, the One with unlimited strength

ॐ बृन्दावनान्त सञ्चारिणॆ नमः 
oṁ vṛndāvanānta-sañcāriṇe namaḥ || 59 ||

the Lord who roamed around Vrindavana

ॐ तुलसीदाम भूषनाय नमः ॥ ६० ॥ 
oṁ tulasī-dāma-bhūṣaṇāya namaḥ || 60 ||

the Lord who adorns Himself with tulasi leaf garlands

ॐ स्यमन्तकमणेर्हर्त्रे नमः 
oṁ syamantaka-maner-hartre namaḥ || 61 || (mani-hartre - मणिहर्त्रे)

the Lord who appropriated the Syamantaka jewel

ॐ नरनारयणात्मकाय नमः 
oṁ naranārayaṇātmakāya namaḥ || 62 ||

the Lord who has the twin forms of Nara and Narayana

ॐ कुब्जा कृष्णाम्बरधराय नमः 
oṁ kubjā-kṛṣṇāmbara-dharāya namaḥ || 63 ||  (kṛṣṭāmbara - कृष्णाम्बर)

the Lord who wore the ointment (sandal paste) offered by Kubja, the hunchbacked lady

ॐ मायिनॆ नमः 
oṁ māyine namaḥ || 64 ||

the Lord of Maya, the master of illusion

ॐ परमपुरुषाय नमः 
oṁ parama-pūruṣāya namaḥ || 65 ||

the Supreme person

ॐ मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय नमः 
oṁ muṣṭikāsura cāṇūra mallayuddha viśāradāya namaḥ || 66 ||

the lord who expertly fought the demoniac wrestlers Muṣṭika and Cāṇūra

ॐ संसारवैरिणॆ नमः 
oṁ saṁsāra-vairiṇe namaḥ || 67 ||

the enemy of Samsara (the cycle of births and deaths)

ॐ कंसारयॆ नमः 
oṁ kaṁsāraye namaḥ || 68 ||

the enemy of King Kamsa (who wanted to kill Krishna)

ॐ मुरारयॆ नमः  
oṁ murāraye namaḥ || 69 || (murarine)

the enemy of the demon Mura

ॐ नाराकान्तकाय नमः ॥ ७० ॥ 
oṁ nārākāntakāya namaḥ || 70 ||

the destroyer of the demon Narakāsura

ॐ अनादि ब्रह्मचारिणॆ नमः
oṁ anādi-brahmacāriṇe namaḥ || 71 ||

the beginningless brahmacārī

ॐ कृष्णाव्यसन कर्शकाय नमः 
oṁ kṛṣṇā-vyasana-karśakāya namaḥ || 72 ||

Kṛṣṇa, who removed Draupadi's distress

ॐ शिशुपालशिरश्छेत्रे नमः 
oṁ śiṣupāla-śiraś-chetre namaḥ || 73 || (śiccetre - शिच्चॆत्रॆ)

the Lord who cut off Sisupala's head (with his Sudarsana Chakra)

ॐ दुर्यॊधनकुलान्तकाय नमः 
oṁ duryodhana-kulāntakāya namaḥ || 74 ||

the destroyer of the dynasty of Durodhana

ॐ विदुराक्रूर वरदाय नमः 
oṁ vidurākrūra-varadāya namaḥ || 75 ||

the Lord who benedicted Vidura & Akrūra

ॐ विश्वरूपप्रदर्शकाय नमः 
oṁ viśvarūpa-pradarśakāya namaḥ || 76 ||

the Lord who revealed His Viswarupa (the Universal Form)

ॐ सत्यवाचॆ नमः 
oṁ satya-vāce namaḥ || 77 ||

To the Lord who utters only truth

ॐ सत्य सङ्कल्पाय नमः 
oṁ satya-saṅkalpāya namaḥ || 78 ||

the Lord of true resolve, whose determination is fact

ॐ सत्यभामारताय नमः  
oṁ satyabhāmā-ratāya namaḥ || 79 || (ratāye)

the Lover of Satyabhama

ॐ जयिनॆ नमः ॥ ८० ॥ 
oṁ jayine namaḥ  || 80 ||

the Lord who is ever victorious

ॐ सुभद्रा पूर्वजाय नमः 
oṁ subhadrā-pūrva-jāya namaḥ || 81 ||

the elder brother of Subhadra

ॐ विष्णवॆ नमः 
oṁ viṣṇave namaḥ || 82 ||

Lord Viṣṇu

ॐ भीष्ममुक्ति प्रदायकाय नमः 
oṁ bhīṣma-mukti-pradāyakāya namaḥ || 83 ||

the Lord who bestowed salvation on Bhishma

ॐ जगद्गुरवॆ नमः 
oṁ jagad-gurave namaḥ || 84 ||

the Lord who is universal Guru, world preceptor

ॐ जगन्नाथाय नमः 
oṁ jagannāthāya namaḥ || 85 ||

the Lord Lord of the universe

ॐ वॆणुनाद विशारदाय नमः 
oṁ veṇu-nāda-viśāradāya namaḥ || 86 ||

the Lord who is an expert in playing flute music

ॐ वृषभासुर विध्वंसिने नमः  
oṁ vṛṣabhāsura-vidhvaṁsine namaḥ || 87 ||

the Lord who destroyed the demon Vrishaba asura

ॐ बाणासुर करान्तकाय नमः 
oṁ bāṇāsura-karāntakāya namaḥ || 88 || (karāntakṛte - करान्तकृतॆ)

the Lord who chopped off the hands of the demon Bāṇāsura

 ॐ युधिष्ठिर प्रतिष्ठात्रे नमः 
oṁ yudhiṣṭhira-pratiṣṭhātre namaḥ || 89 ||

the Lord who established Yudhiṣṭhira (as the king)

ॐ बर्हिबर्हावतंसकाय नमः ॥ ९० ॥ 
oṁ barhi-barhāvat-aṁsakaya namaḥ || 90 ||

the Lord whose crest is decorated with peacock feathers

ॐ पार्थसारथये नमः 
oṁ pārtha-sārathaye namaḥ || 91 ||

the Lord who is the chariot driver of Arjuna (Pārtha Sārathi)

ॐ अव्यक्ताय नमः 
oṁ avyaktāya namaḥ || 92 ||

the Lord Who appears unmanifest, who is subtle and unseen to material vision

ॐ गीतामृत महोदधये नमः 
oṁ gītāmṛta-mahodadhaye namaḥ || 93 || (mahodhadiye - महोधदियॆ)

the Lord who is the great nectar-ocean of Bhagavad-gita

ॐ कालीय फणिमाणिक्य रञ्जित श्री पदाम्बुजाय नमः
oṁ kālīya-phaṇi-māṇikya-rañjita-śrī-padāmbujāya namaḥ || 94 ||

the Lord whose beautiful lotus feet danced on the jeweled hoods of the Kāliya serpent.

ॐ दामॊदराय नमः 
oṁ dāmodarāya namaḥ || 95 ||

the One who was tied up with a rope to a grinding stone by His mother Yaśodā

ॐ यज्ञभोक्त्रे नमः 
oṁ yajña-bhoktre namaḥ || 96 ||

the enjoyer of sacrificial offerings

ॐ दानवॆन्द्र विनाशकाय नमः 
oṁ dānavendra-vināśakāya namaḥ || 97 ||

destroyer of the leading demons, killer of the Lord of Asuras

ॐ नारायणाय नमः 
oṁ nārāyaṇāya namaḥ || 98 ||

Lord Nārāyaṇa, Viṣṇu

ॐ परब्रह्मणॆ नमः  
oṁ para-brahmaṇe namaḥ || 99 ||

the Supreme absolute Truth Brahman (which is spiritual)

ॐ पन्नगाशन वाहनाय नमः ॥ १०० ॥ 
oṁ pannagāśana-vāhanāya namaḥ || 100 ||

the Lord who has a serpent (Adisesha) as His seat, the great snake Vasuki that forms the bed of Vishnu

ॐ जलक्रीडा समासक्त गॊपीवस्त्रापहाराकाय नमः 
oṁ jala-krīḍā-samāsakta-gopī-vastrāpahārakāya namaḥ || 101 ||

the Lord who playfully stole the gopīs clothing while they played in the waters of the Yamuna river

ॐ पुण्य श्लॊकाय नमः 
oṁ puṇya-ślokāya namaḥ || 102 ||

the Lord whose poetic depictions are virtuous, whose praises bestow merit

ॐ तीर्थपादाय  नमः 
oṁ tīrtha-pādāya namaḥ || 103 || (tīrtha-karāya - तीर्थकराय)

creator of holy places, the One whose feet are holy

ॐ वॆदवॆद्याय नमः 
oṁ veda-vedyāya namaḥ || 104 ||

the Lord who is the source of the Vedas, who is revealed by the Vedas

ॐ दयानिधयॆ नमः 
oṁ dayā-nidhaye namaḥ || 105 ||

the Lord who is the Treasure of compassion

ॐ सर्वभूतात्मकाय नमः 
oṁ sarva-bhūtātmakāya namaḥ || 106 ||

the Lord who is possessing the essence of the elements

ॐ सर्वग्रह रुपिणॆ नमः 
oṁ sarva-graha-rūpiṇe namaḥ || 107 ||

the Lord who forms all the planets

ॐ परात्पराय नमः ॥ 108 ॥ 
oṁ parātparāya namaḥ ||108 ||

The Supreme beyond the highest

इति श्रीकृष्णाष्टोत्तरशतनामावलि:

Download PDF: 108krishna.pdf