Śrī Rāma Nāma

Rama and Hanuman
Lord Rama

श्रीरामाष्टोत्तरनामावली
Śrī-Rāmā-Ṣṭottara-Nāmāvalī
The 108 Names of Śrī Rāma

  1 oṁ śrī-rāmāya namaḥ Śrī-Rāma - The Giver of Happiness
  2 oṁ rāma-bhadrāya namaḥ Rāmabhadra - The Most Auspicious One
  3 oṁ rāma-candrāya namaḥ Rāmacandra - As Gentle and Pleasing As The Moon
  4 oṁ śāśvatāya namaḥ Śāśvata - The Most Auspicious One
  5 oṁ rājīva-locanāya namaḥ Rājīvalocana - The Lotus-Eyed
  6 oṁ śrīmate namaḥ Śrīmate (Śrīman) - The Abode of Lakshmi (Śrī)
  7 oṁ rājendrāya namaḥ Rājendra  - King of Kings, Lord of The Lords
  8 oṁ raghu-puṅgavāya namaḥ Raghupuṅgava - The Scion Of The Raghu Dynasty, the most Exalted
  9 oṁ jānakī-vallabhāya namaḥ Jānakī-vallabha - The Beloved Consort Of Janaki
10 oṁ jaitrāya namaḥ Jaitra  - One Who Symbolises Victory, the Triumphant
11 oṁ jitā-mitrāya namaḥ Jitāmitra - Conqueror and Vanquisher Of Enemies
12 oṁ janārdanāya namaḥ Janārdana - the Refuge of the people
13 oṁ viśvāmitra-priyāya namaḥ Viśvāmitra-priya  - The Beloved Of Sage Vishvamitra
14 oṁ dāntāya namaḥ Dānta - The well-controlled One
15 oṁ śaraṇa-trāṇa-tat-parāya namaḥ Śaraṇatrāṇa-tatpara - The Protector Of His Devotees
16 oṁ vāli-pramathanāya namaḥ Vāli-pramathana - The Vanquisher (Slayer) of Vali
17 oṁ vāgmine namaḥ Vāgmine - The Eloquent One
18 oṁ satya-vāce namaḥ Satyavāce (Satyavāk)- The One of Truthful Speech
19 oṁ satya-vikramāya namaḥ Satyavikrama - The One who is valiant in defending Truth
20 oṁ satya-vratāya namaḥ Satyavrata - The One of truthful vows
21 oṁ vrata-dharāya namaḥ Vratadhara - The One who faithfully keeps His vows
22 oṁ sadā-hanumadāśritāya namaḥ Sadā-hanumad-āśrita - The One Who Is Always Served By Hanuman
23 oṁ kausaleyāya namaḥ Kausaleya - The Son Of Kausalya
24 oṁ khara-dhvaṁsine namaḥ Kharadhvaṁsī - The Slayer Of The Demon Khara
25 oṁ virādha-vadha-paṇḍitāya namaḥ Virādha-vadha-paṇḍita - The Expert in destroying the demon Virādha
26 oṁ vibhīṣaṇa-paritrātre namaḥ Vibhīṣaṇa-paritrātā - The Protector of Vibhishana
27 oṁ hara-kodaṇḍa-khaṇḍanāya namaḥ Hara-kodaṇḍa-khaṇḍana - The One who broke the mighty bow of Shiva
28 oṁ sapta-tāla-prabhetre namaḥ Sapta-tāla-prabhettā - The one who pierced the seven Taal Trees with one arrow
29 oṁ daśa-grīva-śiro-harāya namaḥ Daśa-grīva-śirohara - Slayer Of The Ten-Headed Ravana
30 oṁ jāmadagnya-mahā-darpa-dalanāya namaḥ Jāmadagnya-mahādarpadalana - The Destroyer Of Jamadagni’s Son’s (Parasurama) Arrogance
31 oṁ tāṭakāntakāya namaḥ Tāṭakāntaka - Slayer Of Yakshini (demoness) Tāṭaka
32 oṁ vedānta-sārāya namaḥ Vedānta-sāra - The Essence of Vedanta
33 oṁ vedātmane namaḥ Vedātmā - The very Self of the Vedas
34 oṁ bhava-rogasya bheṣajāya namaḥ Bhavarogasya bheṣajam - The Reliever Of All Earthly Ailments
35 oṁ dūṣaṇa-triśiro-hantre namaḥ Duṣaṇatri-śirohantā - The Slayer of the Demons Dūṣaṇa & Triśira
36 oṁ tri-mūrtaye namaḥ Trimūrti - The Lord Who Manifests in Three Forms
37 oṁ tri-guṇātmakāya namaḥ Triguṇātmaka - The Source Of The Three Gunas
38 oṁ trivikramāya namaḥ Trivikrama - The Lord as Vamana Deva, Conqueor Of The Three Worlds
39 oṁ trilokātmane namaḥ Trilokātmā - Lord Of The Three Planetary systems
40 oṁ puṇya-cāritra-kīrtanāya namaḥ Puṇyacāritra-kīrtana- Subject For Hymns Sung In His Adulations
41 oṁ triloka-rakṣakāya namaḥ Trilokarakṣaka - Protector Of The Three Worlds
42 oṁ dhanvine namaḥ Dhanvī - The Wielder Of The Bow
43 oṁ daṇḍakāraṇya-kartanāya namaḥ
Daṇḍakāraṇya-kartana - The Dweller In The Dandaka Forest
44 oṁ ahalyā-śāpa-śamanāya namaḥ Ahalyā-śāpaśamana - The Remover Of Ahalya’s Curse
45 oṁ pitṛ-bhaktāya namaḥ Pitṛbhakta - The Worshipper Of His Father Dasaratha
46 oṁ vara-pradāya namaḥ Varaprada - The Giver Of Boons
47 oṁ jitendriyāya namaḥ Jitendriya - Controller/ Conqueror Of The Senses
48 oṁ jita-krodhāya namaḥ Jitakrodha- The Conqueror Of Anger
49 oṁ jita-mitrāya namaḥ Jitamitra - The One Who Wins Over Friends
50 oṁ jagad-gurave namaḥ Jagadguru - Spiritual Teacher Of The Universe, guru of the whole world
51 oṁ ṛkṣa-vānara-saṅghātine namaḥ Ṛkṣa-vānara-saṅghātī - The Saviour Of Boars And Monkeys
52 oṁ citra-kūṭa-samāśrayāya namaḥ Citrakūṭa-samāśraya - The Lord Who Took Refuge At Chitrakuta Hill
53 oṁ jayanta-trāṇa-varadāya namaḥ Jayanta-trāṇa-varada - The Lord Who Blessed Jayanta
54 oṁ sumitrā-putra-sevitāya namaḥ Sumitrā-putra-sevita - The Lord Who Is Served By Sumitra’s son (Lakshmana)
55 oṁ sarva-devādi-devāya namaḥ Sarva-devādi-deva - The Lord Of All The Gods
56 oṁ mṛta-vānara-jīvanāya namaḥ Mṛtavānara-jīvana - The Reviver Of Dead monkeys
57 oṁ māyāmārīca-hantre namaḥ Māyā-mārīca-hantā - Destroyer of the demon Marica who practiced illusion
58 oṁ mahā-devāya namaḥ Mahādeva - The Great Lord
59 oṁ mahā-bhujāya namaḥ Mahābhuja - The Lord Of Mighty Arms
60 oṁ sarva-deva-stutāya namaḥ Sarvadeva-stuta - The Lord Who Is Praised By All The Gods
61 oṁ saumyāya namaḥ Saumya - Benevolent And Calm Faced
62 oṁ brahmaṇyāya namaḥ Brahmaṇya - The Absolute Reality
63 oṁ muni-saṁstutāya namaḥ Muni-saṁstuta - The Lord Who Is Praised By Sages
64 oṁ mahā-yogine namaḥ Mahāyogī - The Greatest of all Yogīs
65 oṁ mahodarāya namaḥ Mahodara - The Noble One
66 oṁ sugrīvepsita-rājyadāya namaḥ Sugrīvepsita-rājyada - The Lord Who Returned The Kingdom (Kiskindha) To Sugreeva
67 oṁ sarva-puṇyādhika-phalāya namaḥ Sarva-puṇyādhikaphala - One Who Answers Prayers And Rewards Good Deeds
68 oṁ smṛta-sarvāgha-nāśanāya namaḥ Smṛtasarvāghanāśana - The Remover Of All Afflictions
69 oṁ ādi-puruṣāya namaḥ Ādipuruṣa - The Primal Being
70 oṁ parama-puruṣāya namaḥ Paramapuruṣa - The Supreme Being
71 oṁ mahā-puruṣāya namaḥ Mahāpuruṣa - The Great Being
72 oṁ puṇyodayāya namaḥ Puṇyodaya - The Source Of All Blessings and good fortune
73 oṁ dayā-sārāya namaḥ Dayāsāra - The Embodiment Of Kindness and Compassion
74 oṁ purāṇa-puruṣottamāya namaḥ Purāṇa-puruṣottama - The Supreme Being Praised In The Puranas
75 oṁ smita-vaktrāya namaḥ Smita-vaktra - One Who Speakes Smilingly
76 oṁ mita-bhāṣiṇe namaḥ Mitabhāṣī - One Of Moderate Speech
77 oṁ pūrva-bhāṣiṇe namaḥ Pūrvabhāṣī - One Who Knows Future And Speaks Of Events To Come
78 oṁ rāghavāya namaḥ Rāghava - The Scion of the Raghu Dynasty
79 oṁ ananta-guṇa-gambhīrāya namaḥ Ananta-guṇa-gambhīra - The Lord of infinite Majestic Qualities/ Virtues
80 oṁ dhīrodātta-guṇottamāya namaḥ Dhīrodātta-guṇottama - Kind-Hearted Valiant
81 oṁ māyā-mānuṣa-cāritrāya namaḥ Māyā-mānuṣa-cāritra - The Lord Who Incarnated As A Man Through His Maya
82 oṁ mahā-devādi-pūjitāya namaḥ Mahādevādi-pūjita - The Lord Who Is Worshipped By Lord Shiva And Other Divine Lords
83 oṁ setu-kṛte namaḥ Setukṛte - Builder Of The Bridge (at Setubandha to Sri Lanka)
84 oṁ jita-vārāśaye namaḥ Jita-vārāśaya - The Conqueror Of Desires
85 oṁ sarva-tīrtha-mayāya namaḥ Sarva-tīrthamaya - The Lord Who Is The Sum Of All Holy Places
86 oṁ haraye namaḥ Hari - The Supreme Lord Hari, Destroyer of Sins
87 oṁ śyāmāṅgāya namaḥ Śyāmāṅga - The Dark-Complexioned One
88 oṁ sundarāya namaḥ Sundara - The Most Beautiful One
89 oṁ śūrāya namaḥ Śūra - The Valiant, Valorous One
90 oṁ pīta-vāsase namaḥ Pītavāsa- The Lord dressed in beautiful yellow garments
91 oṁ dhanur-dharāya namaḥ Dhanurdhara - One With A Bow In Hand
92 oṁ sarva-yajñādhipāya namaḥ Sarva-yajñādhipa - Lord Of All Sacrificial Offerings
93 oṁ yajvine namaḥ Yajvine - One Who Performs Yagnas, the Sacrificer
94 oṁ jarā-maraṇa-varjitāya namaḥ Jarāmaraṇa-varjita - The Conqueror Of Birth And Death
95 oṁ vibhīṣaṇa-pratiṣṭhātre namaḥ Vibhīṣaṇa pratiṣṭhātre - the Lord who established Vibhīṣaṇa on the throne of Laṅkā,
96 oṁ sarvāpa-guṇa-varjitāya namaḥ Sarvāpaguṇa-varjita - Destroyer Of Evil Qualities
97 oṁ paramātmane namaḥ Paramātma- The Supreme Soul, Supersoul in the Heart
98 oṁ para-brahmaṇe namaḥ Parabrahma - The Supreme Godhead
99 oṁ sac-cid-ānanda-vigrahāya namaḥ Sac-cid-ānanda-vigraha - The One Whose Form Is Made Of Eternal Knowledge And Bliss
100 oṁ parasmai-jyotiṣe namaḥ Paraṁjyoti - THE Supreme Light, Spiritual Effulgence
101 oṁ parasmai-dhāmne namaḥ Paraṁdhāma - Lord Of Vaikuntha (the Supreme Abode)
102 oṁ parākāśāya namaḥ Parākāśa - The Supreme Space
103 oṁ parāt-parāya namaḥ Parātpara - Greatest Of The Greats
104 oṁ pareśāya namaḥ Pareśa - Lord Of The Lords
105 oṁ pāragāya namaḥ Pāraga - The Uplifter Of The Poor, who takes His devotees across the ocean of samsara- birth and death
106 oṁ pārāya namaḥ Pāra - The Ultimate Supreme Being
107 oṁ sarva-devātmakāya namaḥ Sarva-devātmaka - The Lord who is the Source of all demigods
108 oṁ parasmai namaḥ Parasmai (Parasme) The Supreme Lord
 

॥ इति श्रीरामाष्टोत्तरशत नामावलिः ॥
|| iti śrīrāmāṣṭottaraśata nāmāvaliḥ ||
Thus ends the Hymn of the 108 Names of Śrī Rāma

Hanuman
Hanuman
Lord Rama

Download PDF
xxx