Chanting the 1000 Names of Balarāma
बलरामसहस्रनामस्तोत्रम्
|| Balarāma-sahasra-nāma-stotram ||
(1000 Verses in Praise of Balarāma)
|| garga saṁhita adhyāyaḥ 13 ||
INVOCATION
|| श्री गुरुभ्यो नमः - हरिः ॐ ||
|| śrī gurubhyo namaḥ - hariḥ oṁ ||
“I offer my respectful obeisance’s to the Supreme Guru,
Lord Hari, the remover of all the obstacles in life.”
(hear the mantras while simultaniously reading them)
***
॥ श्री बलभद्र सहस्रनाम स्तोत्रम् ॥
Śrī Balabhadra-Sahasra-Nāma-Stotram
duryodhana uvāca -
balabhadrasya devasya prāḍvipāka mahāmune |
nāmnāṁ sahasraṁ me brūhi guhyaṁ devagaṇairapi || 1||
śrī prāḍvipāka uvāca -
sādhu sādhu mahārāja sādhu te vimalaṁ yaśaḥ |
yatpṛcchase paramidaṁ gargoktaṁ devadurlabham || 2||
nāmnāṁ sahasraṁ divyānāṁ vakṣyāmi tava cāgrataḥ |
gargācāryeṇa gopībhyo dattaṁ kṛṣṇātaṭe śubhe || 3||
oṁ asya śrībalabhadrasahasranāmastrotramantrasya
gargācārya ṛṣiḥ anuṣṭup chandaḥ
saṅkarṣaṇaḥ paramātmā devatā balabhadra iti bījaṁ
revatīti śaktiḥ ananta iti kīlakaṁ
balabhadraprītyarthe jape viniyogaḥ ||
atha dhyānam |
sphuradamalakirīṭaṁ kiṅkiṇīkaṅkaṇārhaṁ
caladalakakapolaṁ kuṇḍalaśrīmukhābjam |
tuhinagirimanojñaṁ nīlameghāmbarāḍhyaṁ
halamusalaviśālaṁ kāmapālaṁ samīḍe || 4||
atha stotram |
oṁ balabhadro rāmabhadro rāmaḥ saṅkarṣaṇo'cyutaḥ |
revatīramaṇo devaḥ kāmapālo halāyudhaḥ || 5||
nīlāmbaraḥ śvetavarṇo baladevo'cyutāgrajaḥ |
pralambaghno mahāvīro rauhiṇeyaḥ pratāpavān || 6||
tālāṅko musalī halī hariryaduvaro balī |
sīrapāṇiḥ padmapāṇirlaguḍī veṇuvādanaḥ || 7||
kālindībhedano vīro balaḥ prabala ūrdhvagaḥ |
vāsudevakalānantaḥ sahasravadanaḥ svarāṭ || 8||
vasurvasumatībhartā vāsudevo vasūttamaḥ |
yadūttamo yādavendro mādhavo vṛṣṇivallabhaḥ || 9||
dvārakeśo māthureśo dānī mānī mahāmanāḥ |
pūrṇaḥ purāṇaḥ puruṣaḥ pareśaḥ parameśvaraḥ || 10||
paripūrṇatamaḥ sākṣātparamaḥ puruṣottamaḥ |
anantaḥ śāśvataḥ śeṣo bhagavānprakṛteḥ paraḥ || 11||
jīvātmā paramātmā ca hyantarātmā dhruvo'vyayaḥ |
caturvyūhaścaturvedaścaturmūrtiścatuṣpadaḥ || 12||
pradhānaṁ prakṛtiḥ sākṣī saṅghātaḥ saṅghavān sakhī |
mahāmanā buddhisakhaśceto'haṅkāra āvṛtaḥ || 13||
indriyeśo devātātmā jñānaṁ karma ca śarma ca |
advitīyo dvitīyaśca nirākāro nirañjanaḥ || 14||
virāṭ samrāṭ mahaughaśca dhāraḥ sthāsnuścariṣṇumān |
phaṇīndraḥ phaṇirājaśca sahasraphaṇamaṇḍitaḥ || 15||
phaṇīśvaraḥ phaṇī sphūrtiḥ phūtkārī cītkaraḥ prabhuḥ |
maṇihāro maṇidharo vitalī sutalī talī || 16||
atalī sutaleśaśca pātālaśca talātalaḥ |
rasātalo bhogitalaḥ sphuraddanto mahātalaḥ || 17||
vāsukiḥ śaṅkhacūḍābho devadatto dhanañjayaḥ |
kambalāśvo vegataro dhṛtarāṣṭro mahābhujaḥ || 18||
vāruṇīmadamattāṅgo madaghūrṇitalocanaḥ |
padmākṣaḥ padmamālī ca vanamālī madhuśravāḥ || 19||
koṭikandarpalāvaṇyo nāgakanyāsamarcitaḥ |
nūpurī kaṭisūtrī ca kaṭakī kanakāṅgadī || 20||
mukuṭī kuṇḍalī daṇḍī śikhaṇḍī khaṇḍamaṇḍalī |
kaliḥ kalipriyaḥ kālo nivātakavaceśvaraḥ || 21||
saṁhārakṛdrurdravapuḥ kālāgniḥ pralayo layaḥ |
mahāhiḥ pāṇiniḥ śāstrabhāṣyakāraḥ patañjaliḥ || 22||
kātyāyanaḥ pakvimābhaḥ sphoṭāyana uraṅgamaḥ |
vaikuṇṭho yājñiko yajño vāmano hariṇo hariḥ || 23||
kṛṣṇo viṣṇurmahāviṣṇuḥ prabhaviṣṇurviśeṣavit |
haṁso yogeśvaraḥ kūrmo vārāho nārado muniḥ || 24||
sanakaḥ kapilo matsyaḥ kamaṭho devamaṅgalaḥ |
dattātreyaḥ pṛthurvṛddha ṛṣabho bhārgavottamaḥ || 25||
dhanvantarirnṛsiṁhaśca kalirnārāyaṇo naraḥ |
rāmacandro rāghavendraḥ kośalendro raghūdvahaḥ || 26||
kākutsthaḥ karuṇāsindhū rājendraḥ sarvalakṣaṇaḥ |
śūro dāśarathistrātā kausalyānandavarddhanaḥ || 27||
saumitrirbharato dhanvī śatrughnaḥ śatrutāpanaḥ |
niṣaṅgī kavacī khaḍgī śarī jyāhatakoṣṭhakaḥ || 28||
baddhagodhāṅgulitrāṇaḥ śambhukodaṇḍabhañjanaḥ |
yajñatrātā yajñabhartā mārīcavadhakārakaḥ || 29||
asurāristāṭakārirvibhīṣaṇasahāyakṛt |
pitṛvākyakaro harṣī ca virādhārirvanecaraḥ || 30||
munirmunipriyaścitrakūṭāraṇyanivāsakṛt |
kabandhahā daṇḍakeśo rāmo rājīvalocanaḥ || 31||
mataṅgavanasañcārī netā pañcavaṭīpatiḥ |
sugrīvaḥ sugrīvasakho hanumatprītamānasaḥ || 32||
setubandho rāvaṇārirlaṅkādahanatatparaḥ |
rāvaṇyariḥ puṣpakastho jānakīvirahāturaḥ || 33||
ayodhyādhipatiḥ śrīmām̐llavaṇāriḥ surārcitaḥ |
sūryavaṁśī candravaṁśī vaṁśīvādyaviśāradaḥ || 34||
gopatirgopavṛndeśo gopo gopīśatāvṛtaḥ |
gokuleśo gopaputro gopālo gogaṇāśrayaḥ || 35||
pūtanārirbakāriśca tṛṇāvartanipātakaḥ |
aghārirdhenukāriśca pralambārirvrajeśvaraḥ || 36||
ariṣṭahā keśiśatrurvyomāsuravināśakṛt |
agnipāno dugdhapāno vṛndāvanalatāśritaḥ || 37||
yaśomatisuto bhavyo rohiṇīlālitaḥ śiśuḥ |
rāsamaṇḍalamadhyastho rāsamaṇḍalamaṇḍanaḥ || 38||
gopikāśatayūthārthī śaṅkhacūḍavadhodyataḥ |
govardhanasamuddhartā śakrajidvrajarakṣakaḥ || 39||
vṛṣabhānuvaro nanda ānando nandavardhanaḥ |
nandarājasutaḥ śrīśaḥ kaṁsāriḥ kāliyāntakaḥ || 40||
rajakārirmuṣṭikāriḥ kaṁsakodaṇḍabhañjanaḥ |
cāṇūrāriḥ kūṭahantā śalāristośalāntakaḥ || 41||
kaṁsabhrātṛnihantā ca mallayuddhapravartakaḥ |
gajahantā kaṁsahantā kālahantā kalaṅkahā || 42||
māgadhāriryavanahā pāṇḍuputrasahāyakṛt |
caturbhujaḥ śyāmalāṅgaḥ saumyaścaupagavipriyaḥ || 43||
yuddhabhṛduddhavasakhā mantrī mantraviśāradaḥ |
vīrahā vīramathanaḥ śaṅkhacakragadādharaḥ || 44||
revatīcittahartā ca revatīharṣavarddhanaḥ |
revatīprāṇanāthaśca revatīpriyakārakaḥ || 45||
jyotirjyotiṣmatībhartā raivatādrivihārakṛt |
dhṛtinātho dhanādhyakṣo dānādhyakṣo dhaneśvaraḥ || 46||
maithilārcitapādābjo mānado bhaktavatsalaḥ |
duryodhanagururgurvī gadāśikṣākaraḥ kṣamī || 47||
murārirmadano mando'niruddho dhanvināṁ varaḥ |
kalpavṛkṣaḥ kalpavṛkṣī kalpavṛkṣavanaprabhuḥ || 48||
syamantakamaṇirmānyo gāṇḍīvī kauraveśvaraḥ |
kumbhāṇḍakhaṇḍanakaraḥ kūpakarṇaprahārakṛt || 49||
sevyo raivatajāmātā madhumādhavasevitaḥ |
baliṣṭhapuṣṭasarvāṅgo hṛṣṭaḥ puṣṭaḥ praharṣitaḥ || 50||
vārāṇasīgataḥ kruddhaḥ sarvaḥ pauṇḍrakaghātakaḥ |
sunandī śikharī śilpī dvividāṅganiṣūdanaḥ || 51||
hastināpurasaṅkarṣī rathī kauravapūjitaḥ |
viśvakarmā viśvadharmā devaśarmā dayānidhiḥ || 52||
mahārājacchatradharo mahārājopalakṣaṇaḥ |
siddhagītaḥ siddhakathaḥ śuklacāmaravījitaḥ || 53||
tārākṣaḥ kīranāsaśca bimboṣṭhaḥ susmitacchaviḥ |
karīndrakaradordaṇḍaḥ pracaṇḍo meghamaṇḍalaḥ || 54||
kapāṭavakṣāḥ pīnāṁsaḥ padmapādasphuraddyutiḥ |
mahavibhūtirbhūteśo bandhamokṣī samīkṣaṇaḥ || 55||
caidyaśatruḥ śatrusandho dantavaktraniṣūdakaḥ |
ajātaśatruḥ pāpaghno haridāsasahāyakṛt || 56||
śālabāhuḥ śālvahantā tīrthayāyī janeśvaraḥ |
naimiṣāraṇyayātrārthī gomatītīravāsakṛt || 57||
gaṇḍakīsnānavānsragvī vaijayantīvirājitaḥ |
amlānapaṅkajadharo vipāśī śoṇasamplutaḥ || 58||
prayāgatīrtharājaśca sarayūḥ setubandhanaḥ |
gayāśiraśca dhanadaḥ paulastyaḥ pulahāśramaḥ || 59||
gaṅgāsāgarasaṅgārthī saptagodāvarīpatiḥ |
veṇi bhīmarathī godā tāmraparṇī vaṭodakā || 60||
kṛtamālā mahāpuṇyā kāverī ca payasvinī |
pratīcī suprabhā veṇī triveṇī sarayūpamā || 61||
kṛṣṇā pampā narmadā ca gaṅgā bhāgīrathī nadī |
siddhāśramaḥ prabhāsaśca bindurbindusarovaraḥ || 62||
puṣkaraḥ saindhavo jambū naranārāyaṇāśramaḥ |
kurukṣetrapatī rāmo jāmadagnyo mahāmuniḥ || 63||
ilvalātmajahantā ca sudāmāsaukhyadāyakaḥ |
viśvajidviśvanāthaśca trilokavijayī jayī || 64||
vasantamālatīkarṣī gado gadyo gadāgrajaḥ |
guṇārṇavo guṇanidhirguṇapātro guṇākaraḥ || 65||
raṅgavallījalākāro nirguṇaḥ saguṇo bṛhat |
dṛṣṭaḥ śruto bhavadbhūto bhaviṣyaccālpavigrahaḥ || 66||
anādirādirānandaḥ pratyagdhāmā nirantaraḥ |
guṇātītaḥ samaḥ sāmyaḥ samadṛṅnirvikalpakaḥ || 67||
gūḍhāvyūḍho guṇo gauṇo guṇābhāso guṇāvṛtaḥ |
nityo'kṣaro nirvikāro'kṣaro'jasrasukho'mṛtaḥ || 68||
sarvagaḥ sarvavitsārthaḥ samabuddhiḥ samaprabhaḥ |
akledyo'cchedya āpūrṇo'śoṣyo'dāhyoṇa'nivartakaḥ || 69||
brahma brahmadharo brahmā jñāpako vyāpakaḥ kaviḥ |
adhyātmako'dhibhūtaścādhidaivaḥ svāśrayāśrayaḥ || 70||
mahāvāyurmahāvīraśceṣṭārūpatanusthitaḥ |
prerako bodhako bodhī trayoviṁśatiko gaṇaḥ || 71||
aṁśāṁśaśca narāveśo'vatāro bhūparisthitaḥ |
maharjanastapaḥsatyaṁ bhūrbhuvaḥsvariti tridhā || 72||
naimittikaḥ prākṛtika ātyantikamayo layaḥ |
sargo visargaḥ sargādirnirodho rodha ūtimān || 73||
manvantarāvatāraśca manurmanusuto'naghaḥ |
svayambhūḥ śāmbhavaḥ śaṅkuḥ svāyambhuvasahāyakṛt || 74||
surālayo devagirirmerurhemārcito giriḥ |
girīśo gaṇanāthaśca gaurīśo girigahvaraḥ || 75||
vindhyastrikūṭo mainākaḥ suvelaḥ pāribhadrakaḥ |
pataṅgaḥ śiśiraḥ kaṅko jārudhiḥ śailasattamaḥ || 76||
kālañjaro bṛhatsānurdarībhṛnnandikeśvaraḥ |
santānastarurājaśca mandāraḥ pārijātakaḥ || 77||
jayantakṛjjayantāṅgo jayantīdigjayākulaḥ |
vṛtrahā devalokaśca śaśī kumudabāndhavaḥ || 78||
nakṣatreśaḥ sudhāsindhurmṛgaḥ puṣyaḥ punarvasuḥ |
hasto'bhijicca śravaṇo vaidhṛtirbhāskarodayaḥ || 79||
aindraḥ sādhyaḥ śubhaḥ śuklo vyatīpāto dhruvaḥ sitaḥ |
śiśumāro devamayo brahmaloko vilakṣaṇaḥ || 80||
rāmo vaikuṇṭhanāthaśca vyāpī vaikuṇṭhanāyakaḥ |
śvetadvīpo jitapado lokālokācalāśritaḥ || 81||
bhūmirvaikuṇṭhadevaśca koṭibrahmāṇḍakārakaḥ |
asaṅkhyabrahmāṇḍapatirgolokeśo gavāṁ patiḥ || 82||
golokadhāmadhiṣaṇo gopikākaṇṭhabhūṣaṇaḥ |
śrīdhāraḥ śrīdharo līlādharo giridharo dhurī || 83||
kuntadhārī triśūlī ca bībhatsī ghargharasvanaḥ |
śūlasūcyarpitagajo gajacarmadharo gajī || 84||
antramālī muṇḍamālī vyālī daṇḍakamaṇḍaluḥ |
vetālabhṛdbhūtasaṅghaḥ kūṣmāṇḍagaṇasaṁvṛtaḥ || 85||
pramatheśaḥ paśupatirmṛḍānīśo mṛḍo vṛṣaḥ |
kṛtāntakālasaṅghāriḥ kūṭaḥ kalpāntabhairavaḥ || 86||
ṣaḍānano vīrabhadro dakṣayajñavighātakaḥ |
kharparāśī viṣāśī ca śaktihastaḥ śivārthadaḥ || 87||
pinākaṭaṅkārakaraścalajjhaṅkāranūpuraḥ |
paṇḍitastarkavidvānvai vedapāṭhī śrutīśvaraḥ || 88||
vedāntakṛtsāṅkhyaśāstrī mīmāṁsī kaṇanāmabhāk |
kāṇādirgautamo vādī vādo naiyāyiko nayaḥ || 89||
vaiśeṣiko dharmaśāstrī sarvaśāstrārthatattvagaḥ |
vaiyākaraṇakṛcchando vaiyāsaḥ prākṛtirvacaḥ || 90||
pārāśarīsaṁhitāvitkāvyakṛnnāṭakapradaḥ |
paurāṇikaḥ smṛtikaro vaidyo vidyāviśāradaḥ || 91||
alaṅkāro lakṣaṇārtho vyaṅgyaviddhanavaddhvaniḥ |
vākyasphoṭaḥ padasphoṭaḥ sphoṭavṛttiśca sārthavit || 92||
śṛṅgāra ujjvalaḥ svaccho'dbhuto hāsyo bhayānakaḥ |
aśvattho yavabhojī ca yavakrīto yavāśanaḥ || 93||
prahlādarakṣakaḥ snigdha ailavaṁśavivarddhanaḥ |
gatādhirambarīṣāṅgo vigādhirgādhināṁ varaḥ || 94||
nānāmaṇisamākīrṇo nānāratnavibhūṣaṇaḥ |
nānāpuṣpadharaḥ puṣpī puṣpadhanvā prapuṣpitaḥ || 95||
nānācandanagandhāḍhyo nānāpuṣparasārcitaḥ |
nānāvarṇamayo varṇo nānāvastradharaḥ sadā || 96||
nānāpadmakaraḥ kauśī nānākauśeyaveṣadhṛk |
ratnakambaladhārī ca dhautavastrasamāvṛtaḥ || 97||
uttarīyadharaḥ parṇo ghanakañcukasaṅghavān |
pītoṣṇīṣaḥ sitoṣṇīṣo raktoṣṇīṣo digambaraḥ || 98||
divyāṅgo divyaracano divyalokavilokitaḥ |
sarvopamo nirupamo golokāṅgīkṛtāṅgaṇaḥ || 99||
kṛtasvotsaṅgagolokaḥ kuṇḍalībhūta āsthitaḥ |
māthuro māthurādarśī calatkhañjanalocanaḥ || 100||
dadhihartā dugdhaharo navanītasitāśanaḥ |
takrabhuk takrahārī ca dadhicauryakṛtaśramaḥ || 101||
prabhāvatībaddhakaro dāmī dāmodaro damī |
sikatābhūmicārī ca bālakelirvrajārbhakaḥ || 102||
dhūlidhūsarasarvāṅgaḥ kākapakṣadharaḥ sudhīḥ |
muktakeśo vatsavṛndaḥ kālindīkūlavīkṣaṇaḥ || 103||
jalakolāhalī kūlī paṅkaprāṅgaṇalepakaḥ |
śrīvṛndāvanasañcārī vaṁśīvaṭataṭasthitaḥ || 104||
mahāvananivāsī ca lohārgalavanādhipaḥ |
sādhuḥ priyatamaḥ sādhyaḥ sādhvīśo gatasādhvasaḥ || 105||
raṅganātho viṭhṭhaleśo muktinātho'ghanāśakaḥ |
sukirtiḥ suyaśāḥ sphīto yaśasvī raṅgarañjanaḥ || 106||
rāgaṣaṭko rāgaputro rāgiṇīramaṇotsukaḥ |
dīpako meghamalhāraḥ śrīrāgo mālakośakaḥ || 107||
hindolo bhairavākhyaśca svarajātismaro mṛduḥ |
tālo mānapramāṇaśca svaragamyaḥ kalākṣaraḥ || 108||
śamī śyāmī śatānandaḥ śatayāmaḥ śatakratuḥ |
jāgaraḥ supta āsuptaḥ suṣuptaḥ svapna urvaraḥ || 109||
ūrjaḥ sphūrjo nirjaraśca vijvaro jvaravarjitaḥ |
jvarajijjvarakartā ca jvarayuk trijvaro jvaraḥ || 110||
jāmbavān jambukāśaṅkī jambūdvīpo dvipārihā |
śālmaliḥ śālmalidvīpaḥ plakṣaḥ plakṣavaneśvaraḥ || 111||
kuśadhārī kuśaḥ kauśī kauśikaḥ kuśavigrahaḥ |
kuśasthalīpatiḥ kāśīnātho bhairavaśāsanaḥ || 112||
dāśārhaḥ sātvato vṛṣṇirbhojo'ndhakanivāsakṛt |
andhako dundubhirdyotaḥ pradyotaḥ sātvatāṁ patiḥ || 113||
śūraseno'nuviṣayo bhojavṛṣṇyandhakeśvaraḥ |
āhukaḥ sarvanītijña ugraseno mahogravāk || 114||
ugrasenapriyaḥ prārthyaḥ pārtho yadusabhāpatiḥ |
sudharmādhipatiḥ sattvaṁ vṛṣṇicakrāvṛto bhiṣak || 115||
sabhāśīlaḥ sabhādīpaḥ sabhāgniśca sabhāraviḥ |
sabhācandraḥ sabhābhāsaḥ sabhādevaḥ sabhāpatiḥ || 116||
prajārthadaḥ prajābhartā prajāpālanatatparaḥ |
dvārakādurgasañcārī dvārakāgrahavigrahaḥ || 117||
dvārakāduḥkhasaṁhartā dvārakājanamaṅgalaḥ |
jaganmātā jagattrātā jagadbhartā jagatpitā || 118||
jagadbandhurjagadbhrātā jaganmitro jagatsakhaḥ |
brahmaṇyadevo brahmaṇyo brahmapādarajo dadhat || 119||
brahmapādarajaḥsparśī brahmapādaniṣevakaḥ |
viprāṅghrijalapūtāṅgo viprasevāparāyaṇaḥ || 120||
vipramukhyo viprahito vipragītamahākathaḥ |
viprapādajalārdrāṅgo viprapādodakapriyaḥ || 121||
viprabhakto vipragururvipro viprapadānugaḥ |
akṣauhiṇīvṛto yoddhā pratimāpañcasaṁyutaḥ || 122||
caturoṁ'girāḥ padmavartī sāmantoddhṛtapādukaḥ |
gajakoṭiprayāyī ca rathakoṭijayadhvajaḥ || 123||
mahārathaścātiratho jaitraṁ syandanamāsthitaḥ |
nārāyaṇāstrī brahmāstrī raṇaślāghī raṇodbhaṭaḥ || 124||
madotkaṭo yuddhavīro devāsurabhaṅkaraḥ |
karikarṇamarutprejatkuntalavyāptakuṇḍalaḥ || 125||
agrago vīrasammardo mardalo raṇadurmadaḥ |
bhaṭaḥ pratibhaṭaḥ procyo bāṇavarṣī sutoyadaḥ || 126||
khaḍgakhaṇḍitasarvāṅgaḥ ṣoḍaśābdaḥ ṣaḍakṣaraḥ |
vīraghoṣaḥ kliṣṭavapurvajrāṅgo vajrabhedanaḥ || 127||
rugṇavajro bhagnadaṇḍaḥ śatrunirbhartsanodyataḥ |
aṭṭahāsaḥ paṭṭadharaḥ paṭṭarājñīpatiḥ paṭuḥ || 128||
kalaḥ paṭahavāditro huṅkāro garjitasvanaḥ |
sādhurbhaktaparādhīnaḥ svatantraḥ sādhubhūṣaṇaḥ || 129||
asvatantraḥ sādhumayaḥ sādhugrastamanā manāk |
sādhupriyaḥ sādhudhanaḥ sādhujñātiḥ sudhāghanaḥ || 130||
sādhucārī sādhucittaḥ sādhuvāsī śubhāspadaḥ |
iti nāmnāṁ sahasraṁ tu balabhadrasya kīrtitam || 131||
phala-śruti
(the result of hearing/chanting this stotra)
sarvasiddhipradaṁ nṝṇāṁ caturvargaphalapradam |
śatavāraṁ paṭhedyastu sa vidyāvān bhavediha || 132||
indirāṁ ca vibhūtiṁ cābhijanaṁ rūpameva ca |
balamojaśca paṭhanātsarvaṁ prāpnoti mānavaḥ || 133||
gaṅgākūle'tha kālindikūle devālaye tathā |
sahasrāvartapāṭhena balātsiddhiḥ prajāyate || 134||
putrārthī labhate putraṁ dhanārthī labhate dhanam |
bandhātpramucyate baddho rogī rogānnivartate || 135||
ayutāvartapāṭhe ca puraścaryāvidhānataḥ |
homatarpaṇagodānaviprārcanakṛtodyamāt || 136||
paṭalaṁ paddhatiṁ stotraṁ kavacaṁ tu vidhāya ca |
mahāmaṇḍalabhartā syānmaṇḍito maṇḍaleśvaraiḥ || 137||
mattebhakarṇaprahitā madagandhena vihvalā |
alaṅkaroti taddvārāṁ bhramadbhṛṅgāvalī bhṛśam || 138||
niṣkāraṇaḥ paṭhedyastu prītyarthaṁ revatīpateḥ |
nāmnāṁ sahasraṁ rājendra sa jīvanmukta ucyate || 139||
sadā vasettasya gṛhe balabhadro'cyutāgrajaḥ |
mahāpātakyapi janaḥ paṭhennāmasahasrakam || 140||
chittvā merusamaṁ pāpaṁ bhuktvā sarvasukhaṁ tviha |
parātparaṁ mahārāja golokaṁ dhāma yāti hi || 141||
śrīnārada uvāca -
iti śrutvācyutāgrajasya baladevasya pañcāṅgaṁ
dhṛtimān dhārtarāṣṭraḥ saparyayā sahitayā parayā bhaktyā
prāḍvipākaṁ pūjayāmāsa | tamanujñāpyāśiṣaṁ datvā
prāḍvipāko munīndro gajāhvayātsvāśramaṁ jagāma || 142||
bhagavato'nantasya balabhadrasya parabrahmaṇaḥ
kathāṁ yaḥ śṛṇute śrāvayate tayā'nandamayo bhavati || 143||
idaṁ mayā te kathitaṁ nṛpendra sarvārthadaṁ śrībalabhadrakhaṇḍam |
śṛṇoti yo dhāma hareḥ sa yāti viśokamānandamakhaṇḍarūpam || 144||
***
|| iti śrī gargasaṁhitāyāṁ śrī prāḍvipāka duryodhana saṁvāde
śrī balabadrasahasranāma stotram sampūrṇam ||
Thus ends the Śrī Balabadra-Sahasranāma Stotram,
the Hymn of the
1000 Names
of Baladeva, recounted in the Garga-saṁhitā by Śrī Prāḍvipāka to Duryodhana.
hariḥ oṁ tat sat
***
Balarāmaji (left), the elder brother of Śrī Kṛṣṇa (right)
The Thousand Names of Lord Balarāma, sorted by Number:
1 balabhadra, 2 rāmabhadra, 3 rāma, 4 saṅkarṣaṇa, 5 acyuta, 6 revatī-ramaṇa, 7 deva, 8 kāma-pāla, 9 halāyudha, 10 nīlāmbara, 11 śveta-varṇa, 12 baladeva, 13 acyutāgraja, 14 pralambaghna, 15 mahā-vīra, 16 rauhiṇeya, 17 pratāpavān, 18 tālāṅka, 19 musalī, 20 halī, 21 hari, 22 yadu-vara, 23 balī, 24 sīra-pāṇi, 25 padma-pāṇi, 26 laguḍī, 27 venu-vādana, 28 kālindī-bhedana, 29 vīra, 30 bala, 31 prabala, 32 ūrdhvaga, 33 vāsudeva-kalā, 34 ananta, 35 sahasra-vadana, 36 svarāṭ, 37 vasu, 38 vasumatī, 39 bhartā, 40 vāsudeva, 41 vasūttama, 42 yadūttama, 43 yādavendra, 44 mādhava, 45 vṛṣṇi-vallabha, 46 dvārakeśa, 47 māthureśa, 48 dānī, 49 mānī, 50 mahā-manā, 51 pūrṇa, 52 purāṇa, 53 puruṣa, 54 pareśa, 55 parameśvara, 56 paripūrṇatama, 57 sākṣāta-parama, 58 puruṣottama, 59 ananta, 60 śāśvata, 61 śeṣa, 62 bhagavān, 63 prakṛteh-para, 64 jīvātmā, 65 paramātmā, 66 antarātmā, 67 dhruva, 68 avyaya, 69 catur-vyūha, 70 catur-veda, 71 catur-mūrti, 72 catuṣ-pada, 73 pradhāna, 74 prakṛti, 75 sākṣī, 76 saṅghāta, 77 saṅghavān, 78 sakhī, 79 mahā-manā, 80 buddhi-sakha, 81 ceta, 82 ahaṅkāra, 83 āvṛta, 84 indriyeśa, 85 devatā, 86 ātmā, 87 jñāna, 88 karma, 89 śarma, 90 advitīya, 91 dvitīya, 92 nirākāra, 93 nirañjana, 94 virāṭ, 95 samrāṭ, 96 mahaugha, 97 dhāra, 98 sthāsnu, 99 cariṣṇumān, 100 phaṇīndra, 101 phaṇi-rāja, 102 sahasra-phaṇa-maṇḍita, 103 phaṇīśvara, 104 phaṇī, 105 sphūrti, 106 phutkārī, 107 citkara, 108 prabhu, 109 maṇihāra, 110 maṇidhara, 111 vitalī, 112 sutalī, 113 talī, 114 atalī, 115 sutaleśa, 116 pātāla, 117 talātala, 118 rasātala, 119 bhogitala, 120 sphurad-danta, 121 mahātala, 122 vāsuki, 123 śaṅkhacūḍābha, 124 devadatta, 125 dhanañjaya, 126 kambalāśva, 127 vegatara, 128 dhṛtarāṣṭa, 129 mahā-bhuja, 130 vāruṇī-mada-mattāṅga, 131 mada-ghūrṇita-locana, 132 padmākṣa, 133 padmamālī, 134 vanamālī, 135 madhuśravā, 136 koṭi-kandarpa-lāvaṇya, 137 nāga-kanyā-samārcita, 138 nūpurī, 139 kaṭisūtrī, 140 kaṭakī, 141 kanakāṅgadī, 142 mukuṭī, 143 kuṇḍalī, 144 daṇḍī, 145 śikhaṇḍī, 146 khaṇḍa-maṇḍalī, 147 kali, 148 kali-priya, 149 kāla, 150 nivāta-kavaceśvara, 151 saṁhāra-kṛt, 152 rudra-vapu, 153 kālāgni, 154 pralaya, 155 laya, 156 mahāhi, 157 pāṇini, 158 śāstra, 159 bhāṣyā-kāra, 160 patañjali, 161 kātyāyana, 162 pakvimābhah, 163 sphoṭāyana, 164 uraṅgama, 165 vaikuṇṭha, 166 yājñika, 167 yajña, 168 vāmana, 169 hariṇa, 170 hari, 171 kṛṣṇa, 172 viṣṇu, 173 mahāviṣṇu, 174 prabhaviṣṇu, 175 viśeṣavit, 176 haṁsa, 177 yogeśvara, 178 kūrma, 179 varāha, 180 nārada, 181 muni, 182 sanaka, 183 kapila, 184 matsya, 185 kamaṭha, 186 deva-maṅgala, 187 dattātreya, 188 pṛthu, 189 vṛddha, 190 ṛṣabha, 191 bhārgavottama, 192 dhanvantari, 193 nṛsiṁha, 194 kalki, 195 nārāyaṇa, 196 nara, 197 rāmacandra, 198 rāghavendra, 199 kośalendra, 200 raghūdvaha, 201 kākutstha, 202 karuṇā-sindhu, 203 rājendra, 204 sarva-lakṣaṇa, 205 śūra, 206 dāśarathi, 207 trātā, 208 kauśalyānanda-vardhana, 209 saumitri, 210 bharata, 211 dhanvī, 212 śatrughna, 213 śatru-tāpana, 214 niṣāṅgī, 215 kavacī, 216 khaḍgī, 217 śarī, 218 jyāhata-koṣṭhaka, 219 baddha-godhāṅguli-traṇa, 220 śambhu-kodaṇḍa-bhañjana, 221 yajña-trātā, 222 yajña-bhartā, 223 mārīca-vadha-kāraka, 224 asurāri, 225 tāṭakāri, 226 vibhīṣaṇa-sahāyakṛt, 227 pitṛ-vākya-kara, 228 harṣī, 229 virādhāri, 230 vanecara, 231 muni, 232 muni-priya, 233 citrakūṭarāṇya-nivāsakṛt, 234 kabandhahā, 235 daṇḍakeśa, 236 rāma, 237 rājiva-locana, 238 mataṅga, 239 vana-sañcārī, 240 netā, 241 pañcavatī-pati, 242 sugrīva, 243 sugrīva-sakha, 244 hanumat-prīta-mānasa, 245 setubandha, 246 rāvaṇāri, 247 laṅkā-dahana-tat-para, 248 rāvaṇyāri, 249 puṣpakastha, 250 jānakī-virahātura, 251 ayodhyādhipati, 252 śrīmān, 253 lavaṇāri, 254 surārcita, 255 sūrya-vaṁśī, 256 candra-vaṁśī, 257 vaṁśī-vādya-viśārada, 258 gopati, 259 gopa-vṛndeśa, 260 gopa, 261 gopīśatāvṛta, 262 gokuleśa, 263 gopa-putra, 264 gopāla, 265 go-gaṇāśraya, 266 pūtanāri, 267 bakāri, 268 tṛṇāvarta-nipātaka, 269 aghāri, 270 dhenukāri, 271 pralambāri, 272 vrajeśvara, 273 ariṣṭahā, 274 keśi-śatru, 275 vyomāsura-vināśa-kṛt, 276 agni-pāna, 277 dugdha-pāna, 278 vṛndāvana-latā, 279 āśrita, 280 yaśomati-suta, 281 bhavya, 282 rohinī-lalita, 283 śiśu, 284 rāsa-maṇḍala-madhya-stha, 285 rāsa-maṇḍala-maṇḍaṇa, 286 gopikā-śata-yūthārthī, 287 śaṅkhacūḍa-vadhodyata, 288 govardhana-samuddhartā, 289 śakra-jid, 290 vraja-rakṣaka, 291 vṛṣabhānu-vara, 292 nanda, 293 ānanda, 294 nanda-vardhana, 295 nanda-rāja-suta, 296 śrīśa, 297 kaṁsāri, 298 kāliyāntaka, 299 rajakāri, 300 muṣṭikāri, 301 kaṁsa-kodaṇḍa-bhañjana, 302 cāṇūrāri, 303 kūṭa-hantā, 304 śalāri, 305 tośalāntaka, 306 kaṁsa-bhratṛ-nihantā, 307 malla-yuddha-pravārtaka, 308 gaja-hantā, 309 kaṁsa-hantā, 310 kāla-hantā, 311 kalaṅkahā, 312 māgadhāri, 313 yavanahā, 314 pāṇḍu-putra-sahāya-kṛt, 315 catur-bhuja, 316 śyāmalāṅga, 317 saumya, 318 aupagavi-priya, 319 yuddha-bhṛd, 320 uddhava-sakhā, 321 mantrī, 322 mantra-viśārada, 323 vīrahā, 324 vīra-mathana, 325 śaṅkha, 326 cakra, 327 gadādhara, 328 revatī-citta-hartā, 329 raivatī-harṣa-vardhana, 330 revatī-prāṇa-nātha, 331 revatī-priya-kāraka, 332 jyoti, 333 jyotiṣmatī-bhartā, 334 revatādri-vihāra-kṛt, 335 dhṛta-nātha, 336 dhanādhyakṣa, 337 dānādhyakṣa, 338 dhaneśvara, 339 maithilārcita-pādabja, 340 mānada, 341 bhakta-vatsala, 342 duryodhana-gurave, 343 gurvī, 344 gadā-śikṣā-kara, 345 kṣamī, 346 murāri, 347 madana, 348 manda, 349 aniruddha, 350 dhanvināṁ-vara, 351 kalpa-vṛkṣa, 352 kalpa-vṛkṣī, 353 kalpa-vṛkṣa-vana-prabhu, 354 symantaka-maṇi, 355 mānya, 356 gāṇḍivī, 357 kauraveśvara, 358 kumbhāṇḍa-khaṇḍana-kara, 359 kūpakarṇa-prahāra-kṛt, 360 sevya, 361 raivata-jāmātā, 362 madhu, 363 mādhava-sevita, 364 baliṣṭha, 365 puṣṭa-sarvāṅga, 366 hṛṣṭa, 367 puṣṭa, 368 praharṣita, 369 vārāṇasī-gata, 370 kruddha, 371 sarva, 372 pauṇḍraka-ghātaka, 373 sunandī, 374 śikharī, 375 śilpī, 376 dviviḍāṅga-niṣūdana, 377 hastināpura-saṅkarṣī, 378 rathī, 379 kaurava-pūjita, 380 viśva-karmā, 381 viśva-dharmā, 382 deva-śarmā, 383 dayā-nidhi, 384 mahārāja, 385 chatra-dhara, 386 mahā-rājopalakṣaṇa, 387 siddha-gīta, 388 siddha-katha, 389 śukla-cāmara-vījita, 390 tārākṣa, 391 kīranāsa, 392 bimboṣṭha, 393 susmitacchavi, 394 karīndra, 395 kāra-kodaṇḍa, 396 pracaṇḍa, 397 megha-maṇḍala, 398 kapāṭa-vakṣa, 399 pīnāṁsa, 400 padma-pāda, 401 sphurad-dyuti, 402 mahā-vibhūti, 403 bhūteśa, 404 bandha-mokṣī, 405 samīkṣaṇa, 406 caidya-śatru, 407 śatru-sandha, 408 dantavakra-niṣūdaka, 409 ajāta-śatru, 410 pāpa-ghna, 411 hari-dāsa-sahāya-kṛt, 412 śāla-bāhu, 413 śālva-hantā, 414 tīrtha-yāyī, 415 janeśvara, 416 naimiṣāraṇya-yātrārthī, 417 gomatī-tīra-vāsa-kṛt, 418 gaṇḍakī-snāna-vān, 419 sragvī, 420 vaijayantī-virājita, 421 amlāna, 422 paṅkaja-dhara, 423 vipāśī, 424 soṇa-sampluta, 425 prayāga-tīrtha-rāja, 426 sarayū, 427 setu-bandhana, 428 gayā-śira, 429 dhanada, 430 paulastya, 431 pulahāśrama, 432 gaṅgā-sāgara-saṅgārthī, 433 sapta-godāvarī-pati, 434 veṇī, 435 bhīmarathī, 436 godā, 437 tāmraparṇī, 438 vaṭodakā, 439 kṛtamālā, 440 mahā-puṇyā, 441 kaverī, 442 payasvinī, 443 pratīcī, 444 suprabhā, 445 veṇī, 446 triveṇī, 447 sarayūpamā, 448 kṛṣṇā, 449 pampā, 450 narmadā, 451 gaṅgā, 452 bhāgīrathī, 453 nadī, 454 siddhāśrama, 455 prabhāsa, 456 bindu, 457 bindu-sarovara, 458 puṣkara, 459 saindhava, 460 jambū, 461 nara-nārāyaṇāśrama, 462 kurukṣetra-patī, 463 rāma, 464 jāmadagnya, 465 mahā-muni, 466 ilvalātmaja-hantā, 467 sudāma, 468 saukhya-dāyaka, 469 viśva-jid, 470 viśva-nātha, 471 triloka-vijayī, 472 jayī, 473 vasanta-mālatī-karṣī, 474 gada, 475 gadya, 476 gadāgraja, 477 guṇārṇava, 478 guṇa-nidhi, 479 guṇa-pātra, 480 guṇākara, 481 raṅgavallī, 482 jalākāra, 483 nirguṇa, 484 saguṇa, 485 bṛhat, 486 dṛṣṭa, 487 śruta, 488 bhavad, 489 bhūta, 490 bhaviṣyat, 491 alpa-vigraha, 492 anādi, 493 ādi, 494 ānanda, 495 pratyag-dhāma, 496 nirantara, 497 guṇātīta, 498 sama, 499 sāmya, 500 sama-dṛk, 501 nirvikalpaka, 502 gūḍhā, 503 vyūḍha, 504 guṇa, 505 gauṇa, 506 guṇābhāsa, 507 guṇāvṛta, 508 nitya, 509 akṣara, 510 nirvikāra, 511 akṣara, 512 ajasra-sukha, 513 amṛta, 514 sarvaga, 515 sarvavit, 516 sārtha, 517 sama-buddhi, 518 sama-prabha, 519 akledya, 520 acchedya, 521 āpūrṇa, 522 aśoṣya, 523 adāhya, 524 nivartaka, 525 brahma, 526 brahma-dhara, 527 brahmā, 528 jñāpaka, 529 vyāpaka, 530 kavi, 531 adhyātmaka, 532 adhibhūta, 533 adhidaiva, 534 svāśraya, 535 aśraya, 536 mahā-vāyu, 537 mahā-vīra, 538 ceṣṭā, 539 rūpa-tanu-sthita, 540 preraka, 541 bodhaka, 542 bodhī, 543 trayo-viṁśatika-gaṇa, 544 aṁśāṁśa, 545 narāveśa, 546 avatāra, 547 bhūpari-sthita, 548 maha, 549 jana, 550 tapah, 551 satyam, 552 bhū, 553 bhuvah, 554 svah, 555 naimittika, 556 prākṛtika, 557 ātyantika-maya laya, 558 sarga, 559 visarga, 560 sargādi, 561 nirodha, 562 rodha, 563 ūtimān, 564 manvantarāvatāra, 565 manu, 566 manu-suta, 567 anagha, 568 svayambhū, 569 śāmbhava, 570 śaṅku, 571 svāyambhuva-sahāya-kṛt, 572 surālaya, 573 deva-giri, 574 meru, 575 hema, 576 arcita, 577 giri, 578 giriśa, 579 gaṇa-nātha, 580 gairī, 581 īśa, 582 giri-gahvara, 583 vindhya, 584 trikūṭa, 585 maināka, 586 subala, 587 pāribhadraka, 588 pataṅga, 589 śiśira, 590 kaṅka, 591 jārudhi, 592 śaila-sattama, 593 kālañjara, 594 brhat-sānu, 595 darī-bhṛt, 596 nandikeśvara, 597 santāna, 598 taru-rāja, 599 mandāra, 600 pārijātaka, 601 jayanta-kṛt, 602 jayantāṅga, 603 jayantī, 604 dig, 605 jayākula, 606 vṛtrahā, 607 devaloka, 608 śaśī, 609 kumuda-bāndhava, 610 nakṣatreśa, 611 sudhā, 612 sindhu, 613 mṛga, 614 puṣya, 615 punarvasu, 616 hasta, 617 abhijit, 618 śravaṇa, 619 vaidhṛti, 620 bhāskarodaya, 621 aindra, 622 sādhya, 623 śubha, 624 śukla, 625 vyatīpāta, 626 dhruva, 627 sita, 628 śiśumāra, 629 devamaya, 630 brahmaloka, 631 vilakṣaṇa, 632 rāma, 633 vaikuṇṭha-nātha, 634 vyāpī, 635 vaikuṇṭha-nāyaka, 636 svetadvīpa, 637 jita-pada, 638 lokālokācalāśrita, 639 bhūmi, 640 vaikuṇṭha-deva, 641 koṭi-brahmāṇḍa-kāraka, 642 asaṅkhya-brahmāṇḍa-pati, 643 golokeśa, 644 gavām-pati, 645 goloka-dhāma-dhiṣaṇa, 646 gopikā-kaṇṭha-bhūṣaṇa, 647 śrīdharah, 648 śrīdharo, 649 līlā-dhara, 650 giri-dhara, 651 dhurī, 652 kunta-dhārī, 653 triśūlī, 654 bībhatsī, 655 gharghara-svana, 656 śūla, 657 sūcy-arpita-gaja, 658 gaja-carma-dhara, 659 gajī, 660 antra-mālī, 661 muṇḍa-mālī, 662 vyālī, 663 daṇḍaka-maṇḍalu, 664 vetāla-bhṛd, 665 bhūta-saṅgha, 666 kūṣmāṇḍa-gaṇa-samvṛta, 667 pramatheśa, 668 paśu-pati, 669 mṛḍānī, 670 īśa, 671 mṛḍa, 672 vṛṣa, 673 kṛtānta, 674 kāla-saṅghāri, 675 kūṭa, 676 kalpānta-bhairava, 677 ṣaḍ-ānana, 678 vīra-bhadra, 679 dakṣa-yajña-vighātaka, 680 kharparāsī, 681 viṣāśī, 682 śakti-hasta, 683 śivā, 684 arthada, 685 pināka-ṭaṅkāra-kara, 686 cala-jhaṅkara-nūpura, 687 paṇḍita, 688 tarka-vidvān, 689 veda-pāṭhī, 690 śrutīśvara, 691 vedānta-kṛt, 692 saṅkhya-śāstrī, 693 mīmāṁsī, 694 kaṇa-nāma-bhāk, 695 kāṇādi, 696 gautama, 697 vādī, 698 vāda, 699 naiyāyika, 700 naya, 701 vaiśeṣika, 702 dharma-śāstrī, 703 sarva-śāstrārtha-tattvaga, 704 vaiyākaraṇa-kṛt, 705 chanda, 706 vaiyyāsa, 707 prākṛti, 708 vacah, 709 pārāśarī-saṁhita-vit, 710 kāvya-kṛt, 711 nāṭaka-prada, 712 paurāṇika, 713 smṛti-kara, 714 vaidya, 715 vidyā-viśārada, 716 alaṅkāra, 717 lakṣaṇārtha, 718 vyaṅgya, 719 viddhanavad, 720 dhvani, 721 vākya-sphoṭa, 722 pada-sphoṭa, 723 sphoṭa-vṛtti, 724 sārtha-vit, 725 śṛṅgāra, 726 ujjvala, 727 svaccha, 728 adbhuta, 729 hāsya, 730 bhayānaka, 731 aśvattha, 732 yava-bhojī, 733 yava-krīta, 734 yavāśana, 735 prahlāda-rakṣaka, 736 snigdha, 737 aila-vaṁśa-vivardhana, 738 gatādhi, 739 ambarīṣāṅga, 740 vigādhi, 741 gādhināṁ-vara, 742 nānā-maṇi-samākīrṇa, 743 nānā-ratna-vibhūṣaṇa, 744 nānā-puṣpa-dhara, 745 puṣpī, 746 puṣpa-dhanva, 747 su-puṣpita, 748 nānā-candana-gandhāḍhya, 749 nānā-puṣpa-rasārcita, 750 nānā-varṇa-maya, 751 varṇa, 752 nānā-vastra-dhara sadā, 753 nānā-padma-kara, 754 kauśī, 755 nānā-kauśeya-veṣa-dhṛk, 756 ratna-kambala-dhārī, 757 dhauta-vastra-samāvṛta, 758 uttarīya-dhara, 759 purṇa, 760 ghana-kañcuka, 761 saṅghavān, 762 pītoṣnīṣa, 763 sitoṣṇīṣa, 764 raktoṣṇīṣa, 765 digambara, 766 divyāṅga, 767 divya-racana, 768 divya-loka-vilokita, 769 sarvopama, 770 nirupama, 771 golokāṅkī-kṛtāṅgaṇa, 772 kṛta-svotsāṅga-goloka, 773 kuṇḍalī, 774 bhūta, 775 āsthita, 776 māthura, 777 mathurā, 778 ādarśī, 779 calat-khañjana-locana, 780 dadhi-hartā, 781 dugdha-hara, 782 navanīta-sitāśana, 783 takra-bhuk, 784 takra-hārī, 785 dadhi-caurya-kṛta-śrama, 786 prabhāvatī-baddha-kara, 787 dāmī, 788 dāmodara, 789 damī, 790 sikatā-bhūmi-cārī, 791 bāla-keli, 792 vrajārbhaka, 793 dhūli-dhūsara-sarvāṅga, 794 kāka-pakṣa-dhara, 795 sudhī, 796 mukta-keśa, 797 vatsa-vṛndā, 798 kālindī-kūla-vīkṣaṇa, 799 jala-kolāhalī, 800 kūlī, 801 paṅka-prāṅgana-lepaka, 802 śrī-vṛndāvana-sañcārī, 803 vaṁśīvaṭa-taṭa-sthita, 804 mahāvana-nivāsī, 805 lohārgala-vanādhipa, 806 sādhu, 807 priyatama, 808 sādhya, 809 sādhvīśa, 810 gata-sādhvasa, 811 raṅga-nātha, 812 viṭṭaleśa, 813 mukti-nātha, 814 agha-nāśaka, 815 sukīrti, 816 suyaśā, 817 sphīta, 818 yaśasvī, 819 raṅga-rañjana, 820 rāga-ṣaṭka, 821 rāga-putra, 822 rāgiṇī, 823 ramaṇotsuka, 824 dīpaka, 825 megha-mallāra, 826 śrī-rāga, 827 māla-kośaka, 828 hindola, 829 bhairavākhya, 830 svara-jāti-smara, 831 mṛdu, 832 tāla, 833 māna, 834 pramāṇa, 835 svara-gamya, 836 kalākṣara, 837 śamī, 838 śyāmī, 839 śatānanda, 840 śata-yāma, 841 śata-kratu, 842 jāgara, 843 supta, 844 āsupta, 845 suṣupta, 846 svapna, 847 urvara, 848 ūrja, 849 sphūrja, 850 nirjara, 851 vijvara, 852 jvara-varjita, 853 jvara-jit, 854 jvara-kartā, 855 jvara-yuk, 856 tri-jvara, 857 jvara, 858 jāmbavān, 859 jambukāsaṅkī, 860 jambudvīpa, 861 dvipārihā, 862 śālmali, 863 śālmali-dvīpa, 864 plakṣa, 865 plakṣavaneśvara, 866 kuśa-dhārī, 867 kuśa, 868 kauśī, 869 kauśika, 870 kuśa-vigraha, 871 kuśasthalī-pati, 872 kāśī-nātha, 873 bhairava-śāsana, 874 dāśārha, 875 sātvata, 876 vṛṣṇi, 877 bhoja, 878 andhaka-nivāsa-kṛt, 879 andhaka, 880 dundubhi, 881 dyota, 882 pradyota, 883 satvatām-pati, 884 śūrasena, 885 anuviṣaya, 886 bhoja, 887 vṛṣṇī, 888 andhakeśvara, 889 āhuka, 890 sarva-nīti-jña, 891 ugrasena, 892 mahogra-vāk, 893 ugrasena-priya, 894 prārthya, 895 pārtha, 896 yadu-sabhā-pati, 897 sudharmādhipati, 898 sattva, 899 vṛṣṇi-cakrāvṛta, 900 bhiṣak, 901 sabhā-śīla, 902 sabhā-dīpa, 903 sabhāgni, 904 sabhā-ravi, 905 sabhā-candra, 906 sabhā-bhāsa, 907 sabhā-deva, 908 sabhā-pati, 909 prajārthada, 910 prajā-bhartā, 911 prajā-pālana-tat-para, 912 dvārakā-durga-sañcārī, 913 dvārakā-graha-vigraha, 914 dvārakā-duhkha-saṁhartā, 915 dvārakā-jana-maṅgala, 916 jagan-mātā, 917 jagat-trātā, 918 jagad-bhartā, 919 jagat-pitā, 920 jagad-bandhu, 921 jagad-bhrātā, 922 jagan-mitra, 923 jagat-sakha, 924 brahmaṇya-deva, 925 brahmaṇya, 926 brahma-pāda-rajo-dadhat, 927 brahma-pāda-rajah-sparśī, 928 brahma-pāda-niṣevaka, 929 viprāṅghri-jala-pūtāṅga, 930 vipra-sevā-parāyaṇa, 931 vipra-mukhya, 932 vipra-hita, 933 vipra-gīta-mahā-katha, 934 vipra-pāda-jalārdrāṅga, 935 vipra-pādodaka-priya, 936 vipra-bhakta, 937 vipra-guru, 938 vipra, 939 vipra-padānuga, 940 akṣauhiṇī-vṛta, 941 yoddhā, 942 pratimā-pañca-samyuta, 943 catu, 944 aṅgirā, 945 padma-vartī, 946 samāntoddhṛta-pāduka, 947 gaja-koṭi-prayāyī, 948 ratha-koṭi-jaya-dhvaja, 949 mahāratha, 950 atiratha, 951 jaitrasyandanam-āsthitah, 952 nārāyaṇāstrī, 953 brahmāstrī, 954 raṇa-ślāghī, 955 raṇodbhaṭa, 956 madotkaṭa, 957 yuddha-vīra, 958 devāsura-bhayaṅkara, 959 kari-karṇa-marut-prejat-kuntala-vyāpta-kuṇḍala, 960 agraga, 961 vīra-sammārda, 962 mardala, 963 raṇa-durmada, 964 bhaṭa-pratibhaṭa, 965 procya, 966 bāṇa-varṣī, 967 iṣu-toyada, 968 khaḍga-khaṇḍīta-sarvāṅga, 969 ṣoḍaśābda, 970 ṣaḍ-akṣara, 971 vīra-ghoṣa, 972 kliṣṭa-vapu, 973 vajrāṅga, 974 vajra-bhedana, 975 rugna-vajra, 976 bhagna-danta, 977 śatru-nirbhartsanodyata, 978 aṭṭa-hāsa, 979 paṭṭa-dhāra, 980 paṭṭa-rājñī-pati, 981 paṭu, 982 kāla, 983 pataha-vāditra, 984 huṅkāra, 985 garjita-svana, 986 sādhu, 987 bhakta-parādhīna, 988 svatantra, 989 sādhu-bhūṣaṇa, 990 asvatantra, 991 sādhumaya, 992 sādhu-grasta-manā manāk, 993 sādhu-priya, 994 sādhu-dhana, 995 sādhu-jñāti, 996 sudhā-ghana, 997 sādhu-cārī, 998 sādhu-citta, 999 sādhu-vāsī, 1000 śubhāspada
--------
The Thousand Names of Lord Balarāma, sorted Alphabetically:
abhijit (617) * acchedya (520) * acyuta (5) * acyutāgraja (13) * adāhya (523) * ādarśī (778) * adbhuta (728) * adhibhūta (532) * adhidaiva (533) * adhyātmaka (531) * ādi (493) * advitīya (90) * agha-nāśaka (814) * aghāri (269) * agni-pāna (276) * agraga (960) * ahaṅkāra (82) * āhuka (889) * aila-vaṁśa-vivardhana (737) * aindra (621) * ajasra-sukha (512) * ajāta-śatru (409) * akledya (519) * akṣara (509) * akṣara (511) * akṣauhiṇī-vṛta (940) * alaṅkāra (716) * alpa-vigraha (491) * ambarīṣāṅga (739) * amlāna (421) * amṛta (513) * aṁśāṁśa (544) * anādi (492) * anagha (567) * ānanda (293) * ānanda (494) * ananta (34) * ananta (59) * andhaka (879) * andhaka-nivāsa-kṛt (878) * andhakeśvara (888) * aṅgirā (944) * aniruddha (349) * antarātmā (66) * antra-mālī (660) * anuviṣaya (885) * āpūrṇa (521) * arcita (576) * ariṣṭahā (273) * arthada (684) * asaṅkhya-brahmāṇḍa-pati (642) * aśoṣya (522) * aśraya (535) * āśrita (279) * āsthita (775) * āsupta (844) * asurāri (224) * asvatantra (990) * aśvattha (731) * atalī (114) * atiratha (950) * ātmā (86) * aṭṭa-hāsa (978) * ātyantika-maya laya (557) * aupagavi-priya (318) * avatāra (546) * āvṛta (83) * avyaya (68) * ayodhyādhipati (251) * baddha-godhāṅguli-traṇa (219) * bakāri (267) * bala (30) * balabhadra (1) * baladeva (12) * bāla-keli (791) * balī (23) * baliṣṭha (364) * bāṇa-varṣī (966) * bandha-mokṣī (404) * bhagavān (62) * bhāgīrathī (452) * bhagna-danta (976) * bhairavākhya (829) * bhairava-śāsana (873) * bhakta-parādhīna (987) * bhakta-vatsala (341) * bharata (210) * bhārgavottama (191) * bhartā (39) * bhāskarodaya (620) * bhāṣyā-kāra (159) * bhaṭa-pratibhaṭa (964) * bhavad (488) * bhaviṣyat (490) * bhavya (281) * bhayānaka (730) * bhīmarathī (435) * bhiṣak (900) * bhogitala (119) * bhoja (877) * bhoja (886) * bhū (552) * bhūmi (639) * bhūpari-sthita (547) * bhūta (489) * bhūta (774) * bhūta-saṅgha (665) * bhūteśa (403) * bhuvah (553) * bībhatsī (654) * bimboṣṭha (392) * bindu (456) * bindu-sarovara (457) * bodhaka (541) * bodhī (542) * brahma (525) * brahmā (527) * brahma-dhara (526) * brahmaloka (630) * brahmaṇya (925) * brahmaṇya-deva (924) * brahma-pāda-niṣevaka (928) * brahma-pāda-rajah-sparśī (927) * brahma-pāda-rajo-dadhat (926) * brahmāstrī (953) * bṛhat (485) * brhat-sānu (594) * buddhi-sakha (80) * caidya-śatru (406) * cakra (326) * cala-jhaṅkara-nūpura (686) * calat-khañjana-locana (779) * candra-vaṁśī (256) * cāṇūrāri (302) * cariṣṇumān (99) * catu (943) * catur-bhuja (315) * catur-mūrti (71) * catur-veda (70) * catur-vyūha (69) * catuṣ-pada (72) * ceṣṭā (538) * ceta (81) * chanda (705) * chatra-dhara (385) * citkara (107) * citrakūṭarāṇya-nivāsakṛt (233) * dadhi-caurya-kṛta-śrama (785) * dadhi-hartā (780) * dakṣa-yajña-vighātaka (679) * dāmī (787) * damī (789) * dāmodara (788) * dānādhyakṣa (337) * daṇḍaka-maṇḍalu (663) * daṇḍakeśa (235) * daṇḍī (144) * dānī (48) * dantavakra-niṣūdaka (408) * darī-bhṛt (595) * dāśarathi (206) * dāśārha (874) * dattātreya (187) * dayā-nidhi (383) * deva (7) * devadatta (124) * deva-giri (573) * devaloka (607) * deva-maṅgala (186) * devamaya (629) * deva-śarmā (382) * devāsura-bhayaṅkara (958) * devatā (85) * dhanada (429) * dhanādhyakṣa (336) * dhanañjaya (125) * dhaneśvara (338) * dhanvantari (192) * dhanvī (211) * dhanvināṁ-vara (350) * dhāra (97) * dharma-śāstrī (702) * dhauta-vastra-samāvṛta (757) * dhenukāri (270) * dhṛta-nātha (335) * dhṛtarāṣṭa (128) * dhruva (626) * dhruva (67) * dhūli-dhūsara-sarvāṅga (793) * dhurī (651) * dhvani (720) * dig (604) * digambara (765) * dīpaka (824) * divya-loka-vilokita (768) * divyāṅga (766) * divya-racana (767) * dṛṣṭa (486) * dugdha-hara (781) * dugdha-pāna (277) * dundubhi (880) * duryodhana-gurave (342) * dvārakā-duhkha-saṁhartā (914) * dvārakā-durga-sañcārī (912) * dvārakā-graha-vigraha (913) * dvārakā-jana-maṅgala (915) * dvārakeśa (46) * dvipārihā (861) * dvitīya (91) * dviviḍāṅga-niṣūdana (376) * dyota (881) * gada (474) * gadādhara (327) * gadāgraja (476) * gadā-śikṣā-kara (344) * gādhināṁ-vara (741) * gadya (475) * gairī (580) * gaja-carma-dhara (658) * gaja-hantā (308) * gaja-koṭi-prayāyī (947) * gajī (659) * gaṇa-nātha (579) * gaṇḍakī-snāna-vān (418) * gāṇḍivī (356) * gaṅgā (451) * gaṅgā-sāgara-saṅgārthī (432) * garjita-svana (985) * gatādhi (738) * gata-sādhvasa (810) * gauṇa (505) * gautama (696) * gavām-pati (644) * gayā-śira (428) * ghana-kañcuka (760) * gharghara-svana (655) * giri (577) * giri-dhara (650) * giri-gahvara (582) * giriśa (578) * godā (436) * go-gaṇāśraya (265) * gokuleśa (262) * goloka-dhāma-dhiṣaṇa (645) * golokāṅkī-kṛtāṅgaṇa (771) * golokeśa (643) * gomatī-tīra-vāsa-kṛt (417) * gopa (260) * gopāla (264) * gopa-putra (263) * gopati (258) * gopa-vṛndeśa (259) * gopikā-kaṇṭha-bhūṣaṇa (646) * gopikā-śata-yūthārthī (286) * gopīśatāvṛta (261) * govardhana-samuddhartā (288) * gūḍhā (502) * guṇa (504) * guṇābhāsa (506) * guṇākara (480) * guṇa-nidhi (478) * guṇa-pātra (479) * guṇārṇava (477) * guṇātīta (497) * guṇāvṛta (507) * gurvī (343) * halāyudha (9) * halī (20) * haṁsa (176) * hanumat-prīta-mānasa (244) * hari (170) * hari (21) * hari-dāsa-sahāya-kṛt (411) * hariṇa (169) * harṣī (228) * hasta (616) * hastināpura-saṅkarṣī (377) * hāsya (729) * hema (575) * hindola (828) * hṛṣṭa (366) * huṅkāra (984) * ilvalātmaja-hantā (466) * indriyeśa (84) * īśa (581) * īśa (670) * iṣu-toyada (967) * jagad-bandhu (920) * jagad-bhartā (918) * jagad-bhrātā (921) * jagan-mātā (916) * jagan-mitra (922) * jāgara (842) * jagat-pitā (919) * jagat-sakha (923) * jagat-trātā (917) * jaitrasyandanam-āsthitah (951) * jalākāra (482) * jala-kolāhalī (799) * jāmadagnya (464) * jāmbavān (858) * jambū (460) * jambudvīpa (860) * jambukāsaṅkī (859) * jana (549) * jānakī-virahātura (250) * janeśvara (415) * jārudhi (591) * jayākula (605) * jayanta-kṛt (601) * jayantāṅga (602) * jayantī (603) * jayī (472) * jita-pada (637) * jīvātmā (64) * jñāna (87) * jñāpaka (528) * jvara (857) * jvara-jit (853) * jvara-kartā (854) * jvara-varjita (852) * jvara-yuk (855) * jyāhata-koṣṭhaka (218) * jyoti (332) * jyotiṣmatī-bhartā (333) * kabandhahā (234) * kāka-pakṣa-dhara (794) * kākutstha (201) * kāla (149) * kāla (982) * kālāgni (153) * kāla-hantā (310) * kalākṣara (836) * kālañjara (593) * kalaṅkahā (311) * kāla-saṅghāri (674) * kali (147) * kālindī-bhedana (28) * kālindī-kūla-vīkṣaṇa (798) * kali-priya (148) * kāliyāntaka (298) * kalki (194) * kalpānta-bhairava (676) * kalpa-vṛkṣa (351) * kalpa-vṛkṣa-vana-prabhu (353) * kalpa-vṛkṣī (352) * kāma-pāla (8) * kamaṭha (185) * kambalāśva (126) * kaṁsa-bhratṛ-nihantā (306) * kaṁsa-hantā (309) * kaṁsa-kodaṇḍa-bhañjana (301) * kaṁsāri (297) * kāṇādi (695) * kanakāṅgadī (141) * kaṇa-nāma-bhāk (694) * kaṅka (590) * kapāṭa-vakṣa (398) * kapila (183) * kāra-kodaṇḍa (395) * kari-karṇa-marut-prejat-kuntala-vyāpta-kuṇḍala (959) * karīndra (394) * karma (88) * karuṇā-sindhu (202) * kāśī-nātha (872) * kaṭakī (140) * kaṭisūtrī (139) * kātyāyana (161) * kaurava-pūjita (379) * kauraveśvara (357) * kauśalyānanda-vardhana (208) * kauśī (754) * kauśī (868) * kauśika (869) * kavacī (215) * kaverī (441) * kavi (530) * kāvya-kṛt (710) * keśi-śatru (274) * khaḍga-khaṇḍīta-sarvāṅga (968) * khaḍgī (216) * khaṇḍa-maṇḍalī (146) * kharparāsī (680) * kīranāsa (391) * kliṣṭa-vapu (972) * kośalendra (199) * koṭi-brahmāṇḍa-kāraka (641) * koṭi-kandarpa-lāvaṇya (136) * kṛṣṇa (171) * kṛṣṇā (448) * kṛtamālā (439) * kṛtānta (673) * kṛta-svotsāṅga-goloka (772) * kruddha (370) * kṣamī (345) * kūlī (800) * kumbhāṇḍa-khaṇḍana-kara (358) * kumuda-bāndhava (609) * kuṇḍalī (143) * kuṇḍalī (773) * kunta-dhārī (652) * kūpakarṇa-prahāra-kṛt (359) * kūrma (178) * kurukṣetra-patī (462) * kuśa (867) * kuśa-dhārī (866) * kuśasthalī-pati (871) * kuśa-vigraha (870) * kūṣmāṇḍa-gaṇa-samvṛta (666) * kūṭa (675) * kūṭa-hantā (303) * laguḍī (26) * lakṣaṇārtha (717) * laṅkā-dahana-tat-para (247) * lavaṇāri (253) * laya (155) * līlā-dhara (649) * lohārgala-vanādhipa (805) * lokālokācalāśrita (638) * mada-ghūrṇita-locana (131) * madana (347) * mādhava (44) * mādhava-sevita (363) * madhu (362) * madhuśravā (135) * madotkaṭa (956) * māgadhāri (312) * maha (548) * mahā-bhuja (129) * mahāhi (156) * mahā-manā (50) * mahā-manā (79) * mahā-muni (465) * mahā-puṇyā (440) * mahārāja (384) * mahā-rājopalakṣaṇa (386) * mahāratha (949) * mahātala (121) * mahaugha (96) * mahāvana-nivāsī (804) * mahā-vāyu (536) * mahā-vibhūti (402) * mahā-vīra (15) * mahā-vīra (537) * mahāviṣṇu (173) * mahogra-vāk (892) * maināka (585) * maithilārcita-pādabja (339) * māla-kośaka (827) * malla-yuddha-pravārtaka (307) * māna (833) * mānada (340) * manda (348) * mandāra (599) * mānī (49) * maṇidhara (110) * maṇihāra (109) * mantra-viśārada (322) * mantrī (321) * manu (565) * manu-suta (566) * manvantarāvatāra (564) * mānya (355) * mardala (962) * mārīca-vadha-kāraka (223) * mataṅga (238) * māthura (776) * mathurā (777) * māthureśa (47) * matsya (184) * megha-mallāra (825) * megha-maṇḍala (397) * meru (574) * mīmāṁsī (693) * mṛḍa (671) * mṛḍānī (669) * mṛdu (831) * mṛga (613) * mukta-keśa (796) * mukti-nātha (813) * mukuṭī (142) * muṇḍa-mālī (661) * muni (181) * muni (231) * muni-priya (232) * murāri (346) * musalī (19) * muṣṭikāri (300) * nadī (453) * nāga-kanyā-samārcita (137) * naimiṣāraṇya-yātrārthī (416) * naimittika (555) * naiyāyika (699) * nakṣatreśa (610) * nānā-candana-gandhāḍhya (748) * nānā-kauśeya-veṣa-dhṛk (755) * nānā-maṇi-samākīrṇa (742) * nānā-padma-kara (753) * nānā-puṣpa-dhara (744) * nānā-puṣpa-rasārcita (749) * nānā-ratna-vibhūṣaṇa (743) * nānā-varṇa-maya (750) * nānā-vastra-dhara sadā (752) * nanda (292) * nanda-rāja-suta (295) * nanda-vardhana (294) * nandikeśvara (596) * nara (196) * nārada (180) * nara-nārāyaṇāśrama (461) * narāveśa (545) * nārāyaṇa (195) * nārāyaṇāstrī (952) * narmadā (450) * nāṭaka-prada (711) * navanīta-sitāśana (782) * naya (700) * netā (240) * nīlāmbara (10) * nirākāra (92) * nirañjana (93) * nirantara (496) * nirguṇa (483) * nirjara (850) * nirodha (561) * nirupama (770) * nirvikalpaka (501) * nirvikāra (510) * niṣāṅgī (214) * nitya (508) * nivartaka (524) * nivāta-kavaceśvara (150) * nṛsiṁha (193) * nūpurī (138) * pada-sphoṭa (722) * padmākṣa (132) * padmamālī (133) * padma-pāda (400) * padma-pāṇi (25) * padma-vartī (945) * pakvimābhah (162) * pampā (449) * pañcavatī-pati (241) * paṇḍita (687) * pāṇḍu-putra-sahāya-kṛt (314) * pāṇini (157) * paṅkaja-dhara (422) * paṅka-prāṅgana-lepaka (801) * pāpa-ghna (410) * paramātmā (65) * parameśvara (55) * pārāśarī-saṁhita-vit (709) * pareśa (54) * pāribhadraka (587) * pārijātaka (600) * paripūrṇatama (56) * pārtha (895) * paśu-pati (668) * pataha-vāditra (983) * pātāla (116) * pataṅga (588) * patañjali (160) * paṭṭa-dhāra (979) * paṭṭa-rājñī-pati (980) * paṭu (981) * paulastya (430) * pauṇḍraka-ghātaka (372) * paurāṇika (712) * payasvinī (442) * phaṇī (104) * phaṇīndra (100) * phaṇi-rāja (101) * phaṇīśvara (103) * phutkārī (106) * pināka-ṭaṅkāra-kara (685) * pīnāṁsa (399) * pītoṣnīṣa (762) * pitṛ-vākya-kara (227) * plakṣa (864) * plakṣavaneśvara (865) * prabala (31) * prabhāsa (455) * prabhāvatī-baddha-kara (786) * prabhaviṣṇu (174) * prabhu (108) * pracaṇḍa (396) * pradhāna (73) * pradyota (882) * praharṣita (368) * prahlāda-rakṣaka (735) * prajā-bhartā (910) * prajā-pālana-tat-para (911) * prajārthada (909) * prakṛteh-para (63) * prākṛti (707) * prakṛti (74) * prākṛtika (556) * pralambaghna (14) * pralambāri (271) * pralaya (154) * pramāṇa (834) * pramatheśa (667) * prārthya (894) * pratāpavān (17) * pratīcī (443) * pratimā-pañca-samyuta (942) * pratyag-dhāma (495) * prayāga-tīrtha-rāja (425) * preraka (540) * priyatama (807) * procya (965) * pṛthu (188) * pulahāśrama (431) * punarvasu (615) * purāṇa (52) * pūrṇa (51) * purṇa (759) * puruṣa (53) * puruṣottama (58) * puṣkara (458) * puṣpa-dhanva (746) * puṣpakastha (249) * puṣpī (745) * puṣṭa (367) * puṣṭa-sarvāṅga (365) * puṣya (614) * pūtanāri (266) * rāga-putra (821) * rāga-ṣaṭka (820) * rāghavendra (198) * raghūdvaha (200) * rāgiṇī (822) * raivata-jāmātā (361) * raivatī-harṣa-vardhana (329) * rajakāri (299) * rājendra (203) * rājiva-locana (237) * raktoṣṇīṣa (764) * rāma (236) * rāma (3) * rāma (463) * rāma (632) * rāmabhadra (2) * rāmacandra (197) * ramaṇotsuka (823) * raṇa-durmada (963) * raṇa-ślāghī (954) * raṅga-nātha (811) * raṅga-rañjana (819) * raṅgavallī (481) * raṇodbhaṭa (955) * rāsa-maṇḍala-madhya-stha (284) * rāsa-maṇḍala-maṇḍaṇa (285) * rasātala (118) * ratha-koṭi-jaya-dhvaja (948) * rathī (378) * ratna-kambala-dhārī (756) * rauhiṇeya (16) * rāvaṇāri (246) * rāvaṇyāri (248) * revatādri-vihāra-kṛt (334) * revatī-citta-hartā (328) * revatī-prāṇa-nātha (330) * revatī-priya-kāraka (331) * revatī-ramaṇa (6) * rodha (562) * rohinī-lalita (282) * ṛṣabha (190) * rudra-vapu (152) * rugna-vajra (975) * rūpa-tanu-sthita (539) * sabhā-bhāsa (906) * sabhā-candra (905) * sabhā-deva (907) * sabhā-dīpa (902) * sabhāgni (903) * sabhā-pati (908) * sabhā-ravi (904) * sabhā-śīla (901) * ṣaḍ-akṣara (970) * ṣaḍ-ānana (677) * sādhu (806) * sādhu (986) * sādhu-bhūṣaṇa (989) * sādhu-cārī (997) * sādhu-citta (998) * sādhu-dhana (994) * sādhu-grasta-manā manāk (992) * sādhu-jñāti (995) * sādhumaya (991) * sādhu-priya (993) * sādhu-vāsī (999) * sādhvīśa (809) * sādhya (622) * sādhya (808) * saguṇa (484) * sahasra-phaṇa-maṇḍita (102) * sahasra-vadana (35) * śaila-sattama (592) * saindhava (459) * sakhī (78) * śakra-jid (289) * sākṣāta-parama (57) * sākṣī (75) * śakti-hasta (682) * śāla-bāhu (412) * śalāri (304) * śālmali (862) * śālmali-dvīpa (863) * śālva-hantā (413) * sama (498) * sama-buddhi (517) * sama-dṛk (500) * samāntoddhṛta-pāduka (946) * sama-prabha (518) * śāmbhava (569) * śambhu-kodaṇḍa-bhañjana (220) * saṁhāra-kṛt (151) * śamī (837) * samīkṣaṇa (405) * samrāṭ (95) * sāmya (499) * sanaka (182) * saṅghāta (76) * saṅghavān (761) * saṅghavān (77) * saṅkarṣaṇa (4) * śaṅkha (325) * śaṅkhacūḍābha (123) * śaṅkhacūḍa-vadhodyata (287) * saṅkhya-śāstrī (692) * śaṅku (570) * santāna (597) * sapta-godāvarī-pati (433) * sarayū (426) * sarayūpamā (447) * sarga (558) * sargādi (560) * śarī (217) * śarma (89) * sārtha (516) * sārtha-vit (724) * sarva (371) * sarvaga (514) * sarva-lakṣaṇa (204) * sarva-nīti-jña (890) * sarva-śāstrārtha-tattvaga (703) * sarvavit (515) * sarvopama (769) * śaśī (608) * śāstra (158) * śāśvata (60) * śata-kratu (841) * śatānanda (839) * śata-yāma (840) * śatrughna (212) * śatru-nirbhartsanodyata (977) * śatru-sandha (407) * śatru-tāpana (213) * sattva (898) * sātvata (875) * satvatām-pati (883) * satyam (551) * saukhya-dāyaka (468) * saumitri (209) * saumya (317) * śeṣa (61) * setubandha (245) * setu-bandhana (427) * sevya (360) * siddha-gīta (387) * siddha-katha (388) * siddhāśrama (454) * sikatā-bhūmi-cārī (790) * śikhaṇḍī (145) * śikharī (374) * śilpī (375) * sindhu (612) * sīra-pāṇi (24) * śiśira (589) * śiśu (283) * śiśumāra (628) * sita (627) * sitoṣṇīṣa (763) * śivā (683) * smṛti-kara (713) * snigdha (736) * ṣoḍaśābda (969) * soṇa-sampluta (424) * sphīta (817) * sphoṭa-vṛtti (723) * sphoṭāyana (163) * sphurad-danta (120) * sphurad-dyuti (401) * sphūrja (849) * sphūrti (105) * sragvī (419) * śravaṇa (618) * śrīdharah (647) * śrīdharo (648) * śrīmān (252) * śrī-rāga (826) * śrīśa (296) * śrī-vṛndāvana-sañcārī (802) * śṛṅgāra (725) * śruta (487) * śrutīśvara (690) * sthāsnu (98) * subala (586) * śubha (623) * śubhāspada (1000) sūcy-arpita-gaja (657) * sudāma (467) * sudhā (611) * sudhā-ghana (996) * sudharmādhipati (897) * sudhī (795) * sugrīva (242) * sugrīva-sakha (243) * sukīrti (815) * śukla (624) * śukla-cāmara-vījita (389) * śūla (656) * sunandī (373) * suprabhā (444) * supta (843) * su-puṣpita (747) * śūra (205) * surālaya (572) * surārcita (254) * śūrasena (884) * sūrya-vaṁśī (255) * susmitacchavi (393) * suṣupta (845) * sutaleśa (115) * sutalī (112) * suyaśā (816) * svaccha (727) * svah (554) * svapna (846) * svara-gamya (835) * svara-jāti-smara (830) * svarāṭ (36) * svāśraya (534) * svatantra (988) * svayambhū (568) * svāyambhuva-sahāya-kṛt (571) * svetadvīpa (636) * śveta-varṇa (11) * śyāmalāṅga (316) * śyāmī (838) * symantaka-maṇi (354) * takra-bhuk (783) * takra-hārī (784) * tāla (832) * tālāṅka (18) * talātala (117) * talī (113) * tāmraparṇī (437) * tapah (550) * tārākṣa (390) * tarka-vidvān (688) * taru-rāja (598) * tāṭakāri (225) * tīrtha-yāyī (414) * tośalāntaka (305) * trātā (207) * trayo-viṁśatika-gaṇa (543) * tri-jvara (856) * trikūṭa (584) * triloka-vijayī (471) * triśūlī (653) * triveṇī (446) * tṛṇāvarta-nipātaka (268) * uddhava-sakhā (320) * ugrasena (891) * ugrasena-priya (893) * ujjvala (726) * uraṅgama (164) * ūrdhvaga (32) * ūrja (848) * urvara (847) * ūtimān (563) * uttarīya-dhara (758) * vacah (708) * vāda (698) * vādī (697) * vaidhṛti (619) * vaidya (714) * vaijayantī-virājita (420) * vaikuṇṭha (165) * vaikuṇṭha-deva (640) * vaikuṇṭha-nātha (633) * vaikuṇṭha-nāyaka (635) * vaiśeṣika (701) * vaiyākaraṇa-kṛt (704) * vaiyyāsa (706) * vajra-bhedana (974) * vajrāṅga (973) * vākya-sphoṭa (721) * vāmana (168) * vaṁśī-vādya-viśārada (257) * vaṁśīvaṭa-taṭa-sthita (803) * vanamālī (134) * vana-sañcārī (239) * vanecara (230) * varāha (179) * vārāṇasī-gata (369) * varṇa (751) * vāruṇī-mada-mattāṅga (130) * vasanta-mālatī-karṣī (473) * vasu (37) * vāsudeva (40) * vāsudeva-kalā (33) * vāsuki (122) * vasumatī (38) * vasūttama (41) * vaṭodakā (438) * vatsa-vṛndā (797) * vedānta-kṛt (691) * veda-pāṭhī (689) * vegatara (127) * veṇī (434) * veṇī (445) * venu-vādana (27) * vetāla-bhṛd (664) * vibhīṣaṇa-sahāyakṛt (226) * viddhanavad (719) * vidyā-viśārada (715) * vigādhi (740) * vijvara (851) * vilakṣaṇa (631) * vindhya (583) * vipāśī (423) * vipra (938) * vipra-bhakta (936) * vipra-gīta-mahā-katha (933) * vipra-guru (937) * vipra-hita (932) * vipra-mukhya (931) * viprāṅghri-jala-pūtāṅga (929) * vipra-pāda-jalārdrāṅga (934) * vipra-padānuga (939) * vipra-pādodaka-priya (935) * vipra-sevā-parāyaṇa (930) * vīra (29) * vīra-bhadra (678) * virādhāri (229) * vīra-ghoṣa (971) * vīrahā (323) * vīra-mathana (324) * vīra-sammārda (961) * virāṭ (94) * visarga (559) * viṣāśī (681) * viśeṣavit (175) * viṣṇu (172) * viśva-dharmā (381) * viśva-jid (469) * viśva-karmā (380) * viśva-nātha (470) * vitalī (111) * viṭṭaleśa (812) * vraja-rakṣaka (290) * vrajārbhaka (792) * vrajeśvara (272) * vṛddha (189) * vṛndāvana-latā (278) * vṛṣa (672) * vṛṣabhānu-vara (291) * vṛṣṇi (876) * vṛṣṇī (887) * vṛṣṇi-cakrāvṛta (899) * vṛṣṇi-vallabha (45) * vṛtrahā (606) * vyālī (662) * vyaṅgya (718) * vyāpaka (529) * vyāpī (634) * vyatīpāta (625) * vyomāsura-vināśa-kṛt (275) * vyūḍha (503) * yādavendra (43) * yadu-sabhā-pati (896) * yadūttama (42) * yadu-vara (22) * yajña (167) * yajña-bhartā (222) * yajña-trātā (221) * yājñika (166) * yaśasvī (818) * yaśomati-suta (280) * yava-bhojī (732) * yava-krīta (733) * yavanahā (313) * yavāśana (734) * yoddhā (941) * yogeśvara (177) * yuddha-bhṛd (319) * yuddha-vīra (957) *
These are the 1000 Names of Lord Balarāma, according to Garga-Saṁhita, Adhyāyaḥ 13 - 8.13.1-8.13.144
sphurad-amala-kirīṭaṁ kiṅkiṇī-kaṅkaṇārhaṁ
calad-alaka-kapolaṁ kuṇḍala-śrī-mukhābjam
tuhina-giri-manojñaṁ nīla-meghāmbarāḍhyaṁ
hala-musala-viśālaṁ kāma-pālaṁ samīḍe
I glorify Lord Balarāma, decorated with a glittering crown, bracelets, tinkling ornaments, moving locks of hair on His cheeks, splendid earrings on His handsome lotus face, and garments dark like monsoon clouds, holding a great club and plow, fulfilling all desires, and handsome like a mountain of ice and snow. (Garga-saṁhita 8.13.4)